| RAdhy, 1, 121.2 |
| taptakharparavinyastaṃ pradahettīvravahninā // | Context |
| RArṇ, 12, 130.2 |
| kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ // | Context |
| RArṇ, 12, 131.1 |
| kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru / | Context |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RArṇ, 4, 28.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RArṇ, 8, 75.1 |
| nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Context |
| RArṇ, 8, 78.1 |
| bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ / | Context |
| RCint, 2, 8.0 |
| no preview | Context |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Context |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Context |
| RCint, 3, 73.4 |
| tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Context |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Context |
| RCint, 6, 51.1 |
| nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat / | Context |
| RCūM, 10, 23.1 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 10, 120.1 |
| kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Context |
| RCūM, 10, 124.2 |
| tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare // | Context |
| RCūM, 10, 135.1 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusannibham / | Context |
| RCūM, 11, 13.2 |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Context |
| RCūM, 11, 14.1 |
| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Context |
| RCūM, 11, 45.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Context |
| RCūM, 14, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Context |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Context |
| RCūM, 14, 137.2 |
| pradrāvya kharpare vaṅgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet // | Context |
| RCūM, 14, 169.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Context |
| RCūM, 14, 194.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RCūM, 5, 31.1 |
| kharparaṃ pṛthukaṃ samyak prasare tasya madhyame / | Context |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Context |
| RHT, 5, 24.2 |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Context |
| RHT, 5, 25.2 |
| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Context |
| RHT, 5, 57.1 |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Context |
| RHT, 6, 17.2 |
| pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ // | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RKDh, 1, 1, 77.3 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RPSudh, 10, 37.1 |
| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Context |
| RPSudh, 2, 30.1 |
| bhṛṃgarājarasenaiva viṣakharparakena ca / | Context |
| RPSudh, 2, 73.2 |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Context |
| RPSudh, 3, 14.2 |
| vimalalohamaye kṛtakharpare hyamalasārarajaḥ parimucyatām // | Context |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Context |
| RPSudh, 4, 68.1 |
| lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / | Context |
| RPSudh, 5, 32.1 |
| bharjitaṃ daśavārāṇi lohakharparakeṇa vai / | Context |
| RPSudh, 5, 130.1 |
| tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / | Context |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Context |
| RRÅ, R.kh., 8, 81.1 |
| athavā nāgapatrāṇi cūrṇaliptāni kharpare / | Context |
| RRÅ, V.kh., 10, 13.1 |
| kharparasthe drute nāge brahmabījadalāni hi / | Context |
| RRÅ, V.kh., 10, 15.2 |
| raktavarṇaṃ bhavedbhasma tadbhāgaṃ kharpare kṣipet // | Context |
| RRÅ, V.kh., 10, 19.1 |
| pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet / | Context |
| RRÅ, V.kh., 15, 96.2 |
| mṛtkharpare śuddhasūtaṃ kṣiptvā soṣṇaṃ tu kārayet // | Context |
| RRÅ, V.kh., 19, 117.1 |
| pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare / | Context |
| RRÅ, V.kh., 4, 14.2 |
| palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet // | Context |
| RRÅ, V.kh., 4, 20.2 |
| gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam // | Context |
| RRÅ, V.kh., 4, 57.1 |
| drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet / | Context |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Context |
| RRÅ, V.kh., 6, 56.2 |
| tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Context |
| RRÅ, V.kh., 6, 78.1 |
| punarmṛtkharpare pacyādgokṣīreṇa samāyutam / | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRÅ, V.kh., 8, 76.2 |
| tridinaṃ taptakhalve tu tatsūtaṃ kharparodare // | Context |
| RRÅ, V.kh., 8, 118.4 |
| tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare // | Context |
| RRÅ, V.kh., 8, 142.1 |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Context |
| RRS, 11, 117.1 |
| tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam / | Context |
| RRS, 2, 37.2 |
| bharjayetsaptavārāṇi cullīsaṃsthitakharpare // | Context |
| RRS, 2, 80.2 |
| kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham / | Context |
| RRS, 2, 159.1 |
| tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare / | Context |
| RRS, 3, 26.1 |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Context |
| RRS, 3, 26.2 |
| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Context |
| RRS, 5, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Context |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Context |
| RRS, 5, 160.1 |
| pradrāvya kharpare vaṃgaṃ ṣoḍaśāṃśaṃ rasaṃ kṣipet / | Context |
| RRS, 5, 203.1 |
| talliptaṃ kharpare dagdhaṃ drutiṃ muñcati śobhanām / | Context |
| RRS, 5, 228.1 |
| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RRS, 9, 31.2 |
| aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
| RSK, 1, 42.1 |
| prottānakharpare cullyāṃ sphaṭikālepite kṣipet / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |