| BhPr, 1, 8, 112.1 | |
| aśodhito gandhaka eṣa kuṣṭhaṃ karoti tāpaṃ viṣamaṃ śarīre / | Context |
| RājNigh, 13, 46.1 | |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Context |
| RCint, 7, 69.2 | |
| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Context |
| RMañj, 3, 22.2 | |
| rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // | Context |
| RRS, 11, 68.1 | |
| asaṃśodhitalohādyaiḥ sādhito yo rasottamaḥ / | Context |