| BhPr, 1, 8, 198.4 |
| dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate // | Context |
| RArṇ, 12, 368.2 |
| sujanasamayapātā dharmadīkṣānumātā sūryasomābdhidhīraḥ // | Context |
| RArṇ, 15, 179.2 |
| nātikrāmati maryādāṃ velāmiva mahodadhiḥ // | Context |
| RArṇ, 7, 25.1 |
| vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram / | Context |
| RājNigh, 13, 162.1 |
| bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / | Context |
| RCint, 3, 90.2 |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Context |
| RCūM, 11, 103.1 |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Context |
| RCūM, 11, 104.1 |
| tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate / | Context |
| RCūM, 15, 1.1 |
| rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam / | Context |
| RCūM, 15, 19.2 |
| rogābdhiṃ pārayedyasmāttasmāt pārada ucyate // | Context |
| RCūM, 16, 72.3 |
| śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare // | Context |
| RCūM, 4, 116.1 |
| rasanigamamahābdheḥ somadevaḥ samantātsphuṭataraparibhāṣā nāma ratnāni hṛtvā / | Context |
| RHT, 11, 1.2 |
| svīkṛtya sarvasarito gaṅgā jaladhau yathā tathā haimam / | Context |
| RHT, 3, 1.2 |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Context |
| RMañj, 1, 3.2 |
| tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / | Context |
| RMañj, 1, 5.2 |
| sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context |
| RMañj, 6, 125.3 |
| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // | Context |
| RPSudh, 1, 141.1 |
| hayamāraśiphātailam abdheḥśoṣakatailakam / | Context |
| RPSudh, 2, 109.1 |
| iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / | Context |
| RPSudh, 6, 85.1 |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Context |
| RRÅ, R.kh., 1, 18.2 |
| yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare // | Context |
| RRÅ, R.kh., 2, 1.2 |
| bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim // | Context |
| RRS, 3, 142.1 |
| samudreṇāgninakrasya jarāyur bahirujjhitaḥ / | Context |
| RRS, 3, 144.0 |
| tad abdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate // | Context |
| RRS, 4, 15.2 |
| vīryapradaṃ jalanidherjanitā ca śuktirdīptā ca paktirujamāśu haredavaśyam // | Context |
| RRS, 8, 100.1 |
| rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā / | Context |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Context |
| RSK, 3, 10.1 |
| samudre mathyamāne tu vāsukervadanāddrutaḥ / | Context |
| RSK, 3, 13.1 |
| purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Context |