| BhPr, 2, 3, 143.2 |
| yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt / | Context |
| RAdhy, 1, 54.2 |
| jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake // | Context |
| RArṇ, 11, 143.1 |
| tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet / | Context |
| RArṇ, 4, 14.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Context |
| RArṇ, 4, 21.2 |
| sarvatra sūtako yāti muktvā bhūdharalakṣaṇam // | Context |
| RArṇ, 4, 22.1 |
| devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati / | Context |
| RCint, 3, 197.3 |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Context |
| RHT, 4, 18.2 |
| abhiṣavayogāccarati vrajati raso nātra sandehaḥ // | Context |
| RRÅ, R.kh., 1, 8.2 |
| mūrchito harate vyādhīn dehe carannapi // | Context |
| RRÅ, V.kh., 6, 5.2 |
| punarmardyaṃ punaḥ pācyaṃ yāvadūrdhvaṃ na gacchati // | Context |
| RRS, 9, 23.1 |
| na tatra kṣīyate sūto na ca gacchati kutracit / | Context |
| RSK, 1, 43.2 |
| yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Context |