| RCint, 8, 68.1 |
| lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam / | Context |
| RCint, 8, 133.2 |
| lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau // | Context |
| RCint, 8, 142.2 |
| tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra // | Context |
| RCint, 8, 162.1 |
| bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam / | Context |
| RCint, 8, 201.1 |
| recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā / | Context |
| RPSudh, 1, 46.2 |
| sūryātape mardito 'sau dinamekaṃ śilātale / | Context |
| RPSudh, 4, 30.1 |
| tālenāmlena sahitāṃ marditāṃ hi śilātale / | Context |
| RRÅ, V.kh., 1, 62.2 |
| bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam // | Context |
| RRÅ, V.kh., 10, 18.1 |
| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Context |