| ÅK, 1, 26, 83.2 |
| dhūpayecca yathāyogaṃ rasairuparasairapi // | Context |
| BhPr, 2, 3, 259.2 |
| purāṇāḥ syurguṇair yuktā āsavo dhātavo rasāḥ // | Context |
| RAdhy, 1, 173.2 |
| yatkiṃciddīyate tasya rasoparasavātakaḥ // | Context |
| RArṇ, 11, 82.2 |
| gandhakāt parato nāsti raseṣūparaseṣu vā // | Context |
| RArṇ, 11, 126.2 |
| rasānuparasān dattvā mahājāraṇasaṃyutān // | Context |
| RArṇ, 11, 153.1 |
| ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam / | Context |
| RArṇ, 15, 1.2 |
| mahārasairuparasairlohaiśca parameśvara / | Context |
| RArṇ, 15, 31.2 |
| pītābhrakasya cūrṇena melayitvā mahārasaḥ / | Context |
| RArṇ, 15, 31.3 |
| svedito marditaścaiva māsādagnisaho rasaḥ // | Context |
| RArṇ, 15, 133.2 |
| mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet // | Context |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Context |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Context |
| RArṇ, 15, 160.1 |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Context |
| RArṇ, 15, 201.2 |
| rasāṃścoparasān lohān ratnāni ca maṇīṃstathā / | Context |
| RArṇ, 16, 79.2 |
| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Context |
| RArṇ, 16, 91.1 |
| mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā / | Context |
| RArṇ, 17, 148.1 |
| rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ / | Context |
| RArṇ, 4, 2.2 |
| rasoparasalohāni vasanaṃ kāñjikam viḍam / | Context |
| RArṇ, 5, 44.2 |
| kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ // | Context |
| RArṇ, 6, 123.0 |
| śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam // | Context |
| RArṇ, 6, 125.2 |
| tatra tatra tu vaikrānto vajrākāro mahārasaḥ // | Context |
| RArṇ, 7, 1.2 |
| saha lakṣaṇasaṃskārair ājñāpaya mahārasān / | Context |
| RArṇ, 7, 2.4 |
| aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu // | Context |
| RArṇ, 7, 55.0 |
| evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye // | Context |
| RArṇ, 7, 90.3 |
| mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ // | Context |
| RArṇ, 7, 94.2 |
| mahārasā moditāstu pañcagavyena bhāvitāḥ // | Context |
| RArṇ, 7, 154.1 |
| rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet / | Context |
| RArṇ, 8, 1.2 |
| mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara / | Context |
| RArṇ, 8, 2.2 |
| mahāraseṣu dviguṇastāmrarāgaḥ sureśvari / | Context |
| RArṇ, 8, 19.1 |
| rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak / | Context |
| RArṇ, 8, 40.1 |
| rasoparasalohāni sarvāṇyekatra dhāmayet / | Context |
| RArṇ, 8, 51.1 |
| mahārasānuparasān tīkṣṇalohāni ca kṣipet / | Context |
| RCint, 8, 6.2 |
| yojyāni hi prayoge rasoparasalohacūrṇāni // | Context |
| RCūM, 10, 1.1 |
| mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte / | Context |
| RCūM, 10, 102.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RCūM, 10, 147.3 |
| mahāraseṣu sarveṣu tāpyameva varaṃ matam // | Context |
| RCūM, 11, 40.2 |
| rasoparasaloheṣu tadevātra nigadyate // | Context |
| RCūM, 14, 183.3 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Context |
| RCūM, 5, 85.1 |
| dhūpayecca yathāyogyai rasairuparasairapi / | Context |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Context |
| RHT, 11, 10.1 |
| raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām / | Context |
| RHT, 12, 9.1 |
| rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā / | Context |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Context |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Context |
| RHT, 9, 4.2 |
| aṣṭau rasāstathaiṣāṃ sattvāni rasāyanāni syuḥ // | Context |
| RHT, 9, 9.2 |
| śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti // | Context |
| RKDh, 1, 1, 59.3 |
| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Context |
| RPSudh, 1, 7.1 |
| aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / | Context |
| RPSudh, 5, 1.1 |
| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Context |
| RPSudh, 5, 2.3 |
| ete mahārasāścāṣṭāvuditā rasavādibhiḥ // | Context |
| RPSudh, 5, 55.2 |
| trivāreṇa viśudhyanti rājāvartādayo rasāḥ // | Context |
| RPSudh, 5, 114.2 |
| mahārase coparase dhāturatneṣu pārade / | Context |
| RRÅ, V.kh., 1, 59.1 |
| hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ / | Context |
| RRÅ, V.kh., 10, 1.1 |
| lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam / | Context |
| RRÅ, V.kh., 13, 88.1 |
| sarvalohāni sattvāni tathā caiva mahārasāḥ / | Context |
| RRÅ, V.kh., 15, 58.1 |
| mahārasaiścoparasairyatkiṃcitsatvamāharet / | Context |
| RRÅ, V.kh., 15, 74.2 |
| mahārasaiścoparasairyatsattvaṃ pātitaṃ purā // | Context |
| RRÅ, V.kh., 18, 159.2 |
| mahārasāścoparasāḥ kaṭutumbyāśca bījakam // | Context |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context |
| RRÅ, V.kh., 7, 4.2 |
| mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet // | Context |
| RRS, 2, 1.2 |
| capalo rasakaśceti jñātvāṣṭau saṃgrahed rasān // | Context |
| RRS, 2, 57.2 |
| tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam // | Context |
| RRS, 2, 62.2 |
| viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Context |
| RRS, 2, 109.1 |
| rasoparasasūtendraratnaloheṣu ye guṇāḥ / | Context |
| RRS, 2, 139.0 |
| mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ // | Context |
| RRS, 3, 120.2 |
| śudhyanti rasoparasā dhmātā muñcanti sattvāni // | Context |
| RRS, 5, 217.2 |
| rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā // | Context |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |