| ÅK, 1, 26, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Context |
| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 1, 8, 139.2 |
| kiṃtu dvayorañjanayoḥ śreṣṭhaṃ srotoñjanaṃ smṛtam // | Context |
| BhPr, 2, 3, 71.2 |
| tayostu khurakaṃ śreṣṭhaṃ miśrakaṃ tvahitaṃ matam // | Context |
| BhPr, 2, 3, 188.2 |
| karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // | Context |
| BhPr, 2, 3, 258.2 |
| tailaṃ pakvamapakvaṃ ca cirasthāyi guṇādhikam // | Context |
| RājNigh, 13, 13.2 |
| tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // | Context |
| RājNigh, 13, 45.2 |
| pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // | Context |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Context |
| RCint, 6, 21.2 |
| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Context |
| RCint, 6, 75.2 |
| anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Context |
| RCint, 8, 156.2 |
| etattato guṇottaramityamunā snehanīyaṃ tat // | Context |
| RCint, 8, 179.2 |
| anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // | Context |
| RCint, 8, 181.2 |
| anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // | Context |
| RCint, 8, 241.2 |
| vṛṣyātparamativṛṣyaṃ rasāyanaṃ cūrṇaratnamidam // | Context |
| RCūM, 10, 27.1 |
| sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam / | Context |
| RCūM, 10, 34.2 |
| niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram // | Context |
| RCūM, 10, 52.1 |
| evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RCūM, 10, 73.2 |
| viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context |
| RCūM, 10, 73.3 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RCūM, 10, 87.2 |
| tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ // | Context |
| RCūM, 10, 96.1 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ / | Context |
| RCūM, 10, 131.2 |
| durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RCūM, 11, 56.2 |
| uttarottarataḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RCūM, 11, 89.2 |
| upatiṣṭhati sūtendram ekatvaṃ guṇavattaram // | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context |
| RCūM, 12, 25.1 |
| uttamottamavarṇaṃ hi nīcavarṇe phalapradam / | Context |
| RCūM, 12, 44.1 |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram / | Context |
| RCūM, 14, 40.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Context |
| RCūM, 14, 42.2 |
| nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate // | Context |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Context |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Context |
| RCūM, 14, 125.2 |
| pūrvavanmārayellohaṃ jāyate guṇavattaram // | Context |
| RCūM, 14, 131.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RCūM, 15, 9.1 |
| ato'dhikaguṇā jātā dhātavo hi sudhāsamāḥ / | Context |
| RCūM, 15, 56.1 |
| sarvarogān haredeva śaktiyukto guṇādhikaḥ / | Context |
| RCūM, 16, 6.2 |
| tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ // | Context |
| RCūM, 4, 71.1 |
| mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram / | Context |
| RCūM, 5, 13.2 |
| kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ // | Context |
| RCūM, 5, 17.1 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ / | Context |
| RCūM, 5, 146.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RHT, 7, 9.1 |
| viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena / | Context |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Context |
| RPSudh, 4, 92.0 |
| sarvarogān haratyāśu śaktidāyi guṇādhikam // | Context |
| RPSudh, 5, 35.2 |
| abhrasatvātparaṃ nāsti rasāyanamanuttamam // | Context |
| RPSudh, 5, 74.1 |
| viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context |
| RPSudh, 5, 74.2 |
| sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context |
| RPSudh, 5, 103.2 |
| guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // | Context |
| RPSudh, 5, 119.2 |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Context |
| RPSudh, 6, 18.1 |
| sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / | Context |
| RPSudh, 6, 58.1 |
| rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / | Context |
| RPSudh, 6, 78.1 |
| pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, R.kh., 2, 46.2 |
| lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram // | Context |
| RRÅ, V.kh., 1, 2.1 |
| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context |
| RRS, 10, 49.2 |
| jāritādapi sūtendrāllohānām adhiko guṇaḥ // | Context |
| RRS, 2, 10.2 |
| tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam // | Context |
| RRS, 2, 41.2 |
| sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Context |
| RRS, 2, 49.2 |
| evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram / | Context |
| RRS, 2, 77.2 |
| durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ // | Context |
| RRS, 2, 91.2 |
| tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ // | Context |
| RRS, 2, 102.3 |
| sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ // | Context |
| RRS, 2, 121.1 |
| dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context |
| RRS, 2, 121.2 |
| hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā // | Context |
| RRS, 3, 51.2 |
| upatiṣṭhati sūtendramekatvaṃ guṇavattaram // | Context |
| RRS, 3, 93.2 |
| uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā // | Context |
| RRS, 3, 131.1 |
| pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet / | Context |
| RRS, 4, 11.2 |
| pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat // | Context |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Context |
| RRS, 4, 32.1 |
| uttamottamavarṇaṃ hi nīcavarṇaphalapradam / | Context |
| RRS, 4, 48.0 |
| jalanīlendranīlaṃ ca śakranīlaṃ tayorvaram // | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| RRS, 5, 21.2 |
| rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram // | Context |
| RRS, 5, 42.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Context |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |
| RRS, 5, 100.3 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRS, 5, 153.2 |
| khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam // | Context |
| RRS, 9, 46.3 |
| sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ // | Context |
| RSK, 1, 45.1 |
| sūto dhāturasāḥ sarve jīrṇā jīrṇā guṇādhikāḥ / | Context |
| RSK, 2, 10.2 |
| vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam // | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 25.2 |
| khurakaṃ tu guṇaiḥ śreṣṭhaṃ miśrakaṃ na rase hitam // | Context |
| RSK, 2, 32.2 |
| nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam // | Context |