| BhPr, 1, 8, 196.1 | 
	|   yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / | Context | 
	| BhPr, 2, 3, 245.0 | 
	|   meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Context | 
	| RArṇ, 12, 68.2 | 
	|   harīṃdarīrase nyasya gośṛṅge tu varānane / | Context | 
	| RArṇ, 12, 161.1 | 
	|   meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / | Context | 
	| RArṇ, 17, 109.1 | 
	|   gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham / | Context | 
	| RArṇ, 6, 12.2 | 
	|   meṣaśṛṅgīśaśavasāśṛṅgatailaśamīrasaiḥ // | Context | 
	| RArṇ, 6, 81.1 | 
	|   meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Context | 
	| RArṇ, 6, 85.1 | 
	|   mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam / | Context | 
	| RArṇ, 6, 90.2 | 
	|   ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam / | Context | 
	| RArṇ, 6, 98.2 | 
	|   meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ // | Context | 
	| RArṇ, 8, 35.1 | 
	|   abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context | 
	| RCint, 7, 10.0 | 
	|   gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare // | Context | 
	| RCint, 7, 14.1 | 
	|   meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate / | Context | 
	| RCint, 7, 17.1 | 
	|   gośṛṅgāgre'tha saṃkṣipte pravartate / | Context | 
	| RCint, 8, 13.0 | 
	|   vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Context | 
	| RCūM, 14, 184.1 | 
	|   ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context | 
	| RCūM, 9, 29.1 | 
	|   mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / | Context | 
	| RMañj, 6, 149.1 | 
	|   kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context | 
	| RMañj, 6, 215.1 | 
	|   ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / | Context | 
	| RPSudh, 5, 38.1 | 
	|   sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / | Context | 
	| RPSudh, 5, 94.3 | 
	|   śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Context | 
	| RRÅ, R.kh., 4, 51.2 | 
	|   dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Context | 
	| RRÅ, R.kh., 5, 38.1 | 
	|   meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Context | 
	| RRÅ, V.kh., 13, 83.1 | 
	|   viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context | 
	| RRÅ, V.kh., 20, 125.1 | 
	|   kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Context | 
	| RRÅ, V.kh., 8, 3.1 | 
	|   tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Context | 
	| RRÅ, V.kh., 8, 137.1 | 
	|   aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Context | 
	| RRS, 11, 122.2 | 
	|   sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Context | 
	| RRS, 5, 218.1 | 
	|   ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Context | 
	| RSK, 1, 45.2 | 
	|   dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Context | 
	| ŚdhSaṃh, 2, 11, 76.2 | 
	|   lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam // | Context | 
	| ŚdhSaṃh, 2, 12, 42.1 | 
	|   khaṇḍitaṃ mṛgaśṛṅgaṃ ca jvālāmukhyā rasaiḥ samam / | Context | 
	| ŚdhSaṃh, 2, 12, 215.2 | 
	|   ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam // | Context | 
	| ŚdhSaṃh, 2, 12, 249.1 | 
	|   kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / | Context | 
	| ŚdhSaṃh, 2, 12, 269.1 | 
	|   tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake / | Context |