| BhPr, 1, 8, 184.3 |
| veṇurete samākhyātāstajjñairmauktikayonayaḥ / | Context |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Context |
| RArṇ, 4, 5.1 |
| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Context |
| RArṇ, 4, 57.1 |
| vaṃśakhādiramādhūkabadarīdārusambhavaiḥ / | Context |
| RājNigh, 13, 156.1 |
| mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / | Context |
| RājNigh, 13, 192.1 |
| ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / | Context |
| RCint, 8, 13.0 |
| vaṃśe vā māhiṣe śṛṅge sthāpayet sādhitaṃ rasam // | Context |
| RCūM, 3, 7.1 |
| bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ / | Context |
| RCūM, 3, 12.2 |
| śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ // | Context |
| RCūM, 3, 17.2 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Context |
| RCūM, 4, 41.2 |
| uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Context |
| RCūM, 5, 89.2 |
| bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet // | Context |
| RHT, 18, 65.2 |
| saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam // | Context |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |
| RMañj, 3, 14.0 |
| tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // | Context |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Context |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Context |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context |
| RRÅ, V.kh., 19, 93.2 |
| śuṣkasya vaṃśanālasya sthūlasya tena codaram // | Context |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context |
| RRS, 11, 122.2 |
| sādhitaṃ ca rasaṃ śṛṅgadantaveṇvādidhāritam // | Context |
| RRS, 7, 6.2 |
| bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ // | Context |
| RRS, 7, 11.0 |
| cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Context |
| RRS, 7, 12.1 |
| karṇikārasya śālmalyā harijātasya kambayā / | Context |
| RRS, 7, 21.1 |
| śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ / | Context |
| RRS, 8, 38.2 |
| durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ // | Context |
| RRS, 9, 14.1 |
| bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet / | Context |
| RSK, 1, 45.2 |
| dante śṛṅge maṇau veṇau rakṣayetsādhitaṃ rasam // | Context |