| RArṇ, 12, 215.1 |
| tailaṃ ca golakākāraṃ ghṛtaṃ caiva visarpati / | Context |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Context |
| RArṇ, 15, 135.1 |
| chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet / | Context |
| RArṇ, 7, 85.1 |
| rājāvarto dvidhā devi gulikācūrṇabhedataḥ // | Context |
| RCint, 8, 207.2 |
| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context |
| RHT, 14, 2.2 |
| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Context |
| RHT, 14, 3.1 |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Context |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context |
| RHT, 14, 11.2 |
| niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā // | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 2, 44.2 |
| naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // | Context |