| ÅK, 1, 26, 114.2 | 
	|   ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Context | 
	| ÅK, 1, 26, 197.2 | 
	|   viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet // | Context | 
	| ÅK, 2, 1, 5.2 | 
	|   kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ // | Context | 
	| BhPr, 1, 8, 11.3 | 
	|   viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context | 
	| BhPr, 1, 8, 28.1 | 
	|   eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te / | Context | 
	| BhPr, 1, 8, 190.1 | 
	|   viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Context | 
	| BhPr, 1, 8, 190.1 | 
	|   viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Context | 
	| BhPr, 1, 8, 190.1 | 
	|   viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Context | 
	| BhPr, 1, 8, 190.4 | 
	|   hālāhalo brahmaputro viṣabhedā amī nava // | Context | 
	| BhPr, 1, 8, 200.2 | 
	|   vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ // | Context | 
	| BhPr, 1, 8, 201.1 | 
	|   rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Context | 
	| BhPr, 1, 8, 202.1 | 
	|   viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Context | 
	| BhPr, 1, 8, 204.1 | 
	|   ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Context | 
	| BhPr, 1, 8, 204.2 | 
	|   tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet // | Context | 
	| BhPr, 2, 3, 57.1 | 
	|   eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context | 
	| BhPr, 2, 3, 58.1 | 
	|   viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| BhPr, 2, 3, 58.1 | 
	|   viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| BhPr, 2, 3, 58.1 | 
	|   viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| BhPr, 2, 3, 58.2 | 
	|   eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context | 
	| BhPr, 2, 3, 70.1 | 
	|   eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ / | Context | 
	| BhPr, 2, 3, 73.1 | 
	|   viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Context | 
	| BhPr, 2, 3, 252.1 | 
	|   ye guṇā garale proktāste syurhīnā viśodhanāt / | Context | 
	| BhPr, 2, 3, 252.2 | 
	|   tasmādviṣaṃ prayoge tu śodhayitvā prayojayet // | Context | 
	| MPālNigh, 4, 33.2 | 
	|   hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Context | 
	| RAdhy, 1, 58.2 | 
	|   triphalārājikāvahniviṣaśigrusamāṃśakaiḥ // | Context | 
	| RAdhy, 1, 124.1 | 
	|   maricāsurīsiddhārthaviṣacūrṇaiśca sūtakam / | Context | 
	| RAdhy, 1, 205.1 | 
	|   mriyate na viṣeṇāpi dahyate naiva vahninā / | Context | 
	| RArṇ, 11, 183.2 | 
	|   peṣayenmātuluṅgena pādagandhaṃ śilāviṣam // | Context | 
	| RArṇ, 11, 189.2 | 
	|   athāsurī sindhuviṣaṃ maricaiḥ paripeṣitaiḥ / | Context | 
	| RArṇ, 11, 191.1 | 
	|   ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Context | 
	| RArṇ, 11, 197.1 | 
	|   viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ / | Context | 
	| RArṇ, 12, 213.1 | 
	|   viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam / | Context | 
	| RArṇ, 12, 228.2 | 
	|   kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī / | Context | 
	| RArṇ, 12, 318.2 | 
	|   daradaṃ ca viṣaṃ caiva sarvamekatra kārayet // | Context | 
	| RArṇ, 13, 18.1 | 
	|   mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā / | Context | 
	| RArṇ, 16, 53.2 | 
	|   viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām // | Context | 
	| RArṇ, 17, 38.1 | 
	|   kunaṭī gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Context | 
	| RArṇ, 17, 42.1 | 
	|   viṣaṃ sūtasamaṃ gandhaṃ triguṇāñjanasaṃyutam / | Context | 
	| RArṇ, 17, 75.2 | 
	|   bālavatsapurīṣaṃ ca viṣaṃ hālāhalaṃ tathā / | Context | 
	| RArṇ, 17, 83.2 | 
	|   kausumbhaṃ viṣasindhūtthaṃ daradaṃ raktacandanam // | Context | 
	| RArṇ, 4, 5.2 | 
	|   snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca // | Context | 
	| RArṇ, 4, 47.1 | 
	|   viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet / | Context | 
	| RArṇ, 5, 43.2 | 
	|   viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ // | Context | 
	| RArṇ, 7, 22.1 | 
	|   śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Context | 
	| RArṇ, 7, 39.1 | 
	|   kālakūṭaviṣaṃ pītvā garuḍaḥ soḍhumakṣamaḥ / | Context | 
	| RArṇ, 7, 141.2 | 
	|   śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam // | Context | 
	| RArṇ, 8, 34.1 | 
	|   latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam / | Context | 
	| RArṇ, 8, 35.1 | 
	|   abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context | 
	| RArṇ, 9, 5.2 | 
	|   śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // | Context | 
	| RājNigh, 13, 216.1 | 
	|   sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / | Context | 
	| RājNigh, 13, 217.2 | 
	|   yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // | Context | 
	| RCint, 3, 186.1 | 
	|   akṣetrīkaraṇe sūto mṛto'pi viṣavadbhavet / | Context | 
	| RCint, 3, 196.1 | 
	|   nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam / | Context | 
	| RCint, 5, 20.2 | 
	|   viṣatailādinā mardyo gandhabandhaḥ prajāyate // | Context | 
	| RCint, 6, 68.2 | 
	|   adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaviṣopamam // | Context | 
	| RCint, 7, 1.0 | 
	|   atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe // | Context | 
	| RCint, 7, 2.0 | 
	|   viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati // | Context | 
	| RCint, 7, 12.0 | 
	|   kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // | Context | 
	| RCint, 7, 17.2 | 
	|   kando laghur gostanavad raktaśṛṅgīti tadviṣam // | Context | 
	| RCint, 7, 19.1 | 
	|   rasavāde dhātuvāde viṣavāde kvacitkvacit / | Context | 
	| RCint, 7, 21.1 | 
	|   viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane / | Context | 
	| RCint, 7, 22.2 | 
	|   prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context | 
	| RCint, 7, 23.2 | 
	|   viṣaṃ śuddhaṃ prayatnena nānyatra guṇahānitaḥ // | Context | 
	| RCint, 7, 24.1 | 
	|   samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Context | 
	| RCint, 7, 27.1 | 
	|   brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Context | 
	| RCint, 7, 32.1 | 
	|   kramahānyā tathā deyaṃ dvitīye saptake viṣam / | Context | 
	| RCint, 7, 32.2 | 
	|   yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context | 
	| RCint, 7, 34.2 | 
	|   viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam // | Context | 
	| RCint, 7, 36.1 | 
	|   brahmacaryapradhānaṃ hi viṣakalpe samācaret / | Context | 
	| RCint, 7, 37.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context | 
	| RCint, 7, 40.0 | 
	|   viṣavegāniti jñātvā mantratantrairvināśayet // | Context | 
	| RCint, 7, 42.3 | 
	|   viṣavegaṃ tadottīrṇaṃ jānīyātkuśalo bhiṣak // | Context | 
	| RCint, 7, 43.1 | 
	|   viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Context | 
	| RCint, 7, 44.2 | 
	|   viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Context | 
	| RCint, 7, 45.3 | 
	|   garbhiṇībālavṛddheṣu na viṣaṃ rājamandire // | Context | 
	| RCint, 7, 46.1 | 
	|   na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Context | 
	| RCint, 7, 47.3 | 
	|   saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Context | 
	| RCint, 7, 92.2 | 
	|   naśyati jaṅgamaviṣaṃ sthāvaraṃ ca na saṃśayaḥ // | Context | 
	| RCint, 8, 14.1 | 
	|   amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam / | Context | 
	| RCint, 8, 14.2 | 
	|   amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Context | 
	| RCint, 8, 26.1 | 
	|   kṛtrimaṃ sthāvaraṃ caiva jaṅgamaṃ caiva yad viṣam / | Context | 
	| RCint, 8, 32.1 | 
	|   śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Context | 
	| RCint, 8, 33.2 | 
	|   vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve // | Context | 
	| RCint, 8, 34.1 | 
	|   ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context | 
	| RCūM, 10, 14.2 | 
	|   tairdiṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context | 
	| RCūM, 10, 72.1 | 
	|   viṣeṇāmṛtayuktena girau ca marutāhvaye / | Context | 
	| RCūM, 10, 73.2 | 
	|   viṣaṃ dravyayutaṃ yadvad dravyādhikaguṇaṃ bhavet / | Context | 
	| RCūM, 10, 80.1 | 
	|   carācaraṃ viṣaṃ bhūtaṃ ḍākinīṃ jayet / | Context | 
	| RCūM, 11, 7.2 | 
	|   gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Context | 
	| RCūM, 11, 10.1 | 
	|   ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Context | 
	| RCūM, 14, 128.1 | 
	|   aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Context | 
	| RCūM, 14, 135.1 | 
	|   amlatakraviniṣpiṣṭavarṣābhūviṣasindhubhiḥ / | Context | 
	| RCūM, 14, 197.2 | 
	|   taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| RCūM, 15, 24.2 | 
	|   kañcukāḥ sapta sūtasya tābhiḥ sūto viṣopamaḥ // | Context | 
	| RCūM, 9, 14.2 | 
	|   viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context | 
	| RCūM, 9, 14.2 | 
	|   viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Context | 
	| RCūM, 9, 31.2 | 
	|   māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Context | 
	| RHT, 11, 13.2 | 
	|   dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām // | Context | 
	| RHT, 12, 6.2 | 
	|   mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ // | Context | 
	| RHT, 17, 3.1 | 
	|   kāntaviṣarasakadaradai raktailendragopikādyaiśca / | Context | 
	| RHT, 17, 4.1 | 
	|   kunaṭīmākṣikaviṣaṃ nararudhiraṃ vāyasasya viṣṭhā ca / | Context | 
	| RHT, 18, 41.2 | 
	|   rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ // | Context | 
	| RKDh, 1, 1, 218.1 | 
	|   viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet / | Context | 
	| RMañj, 1, 16.2 | 
	|   sākṣādamṛtam evaiṣa doṣayukto raso viṣam // | Context | 
	| RMañj, 2, 43.2 | 
	|   etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Context | 
	| RMañj, 2, 43.2 | 
	|   etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // | Context | 
	| RMañj, 3, 68.2 | 
	|   naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // | Context | 
	| RMañj, 3, 78.2 | 
	|   lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // | Context | 
	| RMañj, 3, 102.2 | 
	|   cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // | Context | 
	| RMañj, 4, 3.1 | 
	|   hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / | Context | 
	| RMañj, 4, 4.1 | 
	|   kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / | Context | 
	| RMañj, 4, 10.2 | 
	|   brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Context | 
	| RMañj, 4, 11.1 | 
	|   samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / | Context | 
	| RMañj, 4, 12.1 | 
	|   viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / | Context | 
	| RMañj, 4, 13.2 | 
	|   prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context | 
	| RMañj, 4, 14.0 | 
	|   viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Context | 
	| RMañj, 4, 18.1 | 
	|   kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / | Context | 
	| RMañj, 4, 18.2 | 
	|   yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context | 
	| RMañj, 4, 20.2 | 
	|   viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // | Context | 
	| RMañj, 4, 22.1 | 
	|   brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / | Context | 
	| RMañj, 4, 23.1 | 
	|   mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / | Context | 
	| RMañj, 4, 26.1 | 
	|   viṣavegāṃśca vijñāya mantratantrair vināśayet / | Context | 
	| RMañj, 4, 27.0 | 
	|   sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // | Context | 
	| RMañj, 4, 32.2 | 
	|   sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // | Context | 
	| RMañj, 4, 33.1 | 
	|   tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / | Context | 
	| RMañj, 4, 34.1 | 
	|   na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / | Context | 
	| RMañj, 5, 24.1 | 
	|   na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| RMañj, 5, 24.1 | 
	|   na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| RMañj, 5, 24.1 | 
	|   na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / | Context | 
	| RMañj, 5, 24.2 | 
	|   eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // | Context | 
	| RMañj, 5, 25.2 | 
	|   aruciścittasantāpa ete doṣā viṣopamāḥ // | Context | 
	| RMañj, 5, 69.2 | 
	|   adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // | Context | 
	| RMañj, 6, 5.1 | 
	|   mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context | 
	| RMañj, 6, 46.1 | 
	|   tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / | Context | 
	| RMañj, 6, 63.1 | 
	|   sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Context | 
	| RMañj, 6, 67.0 | 
	|   śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // | Context | 
	| RMañj, 6, 77.1 | 
	|   arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / | Context | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context | 
	| RMañj, 6, 89.1 | 
	|   dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / | Context | 
	| RMañj, 6, 93.2 | 
	|   niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // | Context | 
	| RMañj, 6, 96.1 | 
	|   tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / | Context | 
	| RMañj, 6, 99.2 | 
	|   cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // | Context | 
	| RMañj, 6, 100.1 | 
	|   tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / | Context | 
	| RMañj, 6, 103.2 | 
	|   sarvasya samabhāgena viṣeṇa paridhūpayet // | Context | 
	| RMañj, 6, 116.1 | 
	|   sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / | Context | 
	| RMañj, 6, 122.1 | 
	|   ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Context | 
	| RMañj, 6, 182.2 | 
	|   pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // | Context | 
	| RMañj, 6, 237.2 | 
	|   ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Context | 
	| RMañj, 6, 286.1 | 
	|   kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Context | 
	| RMañj, 6, 286.1 | 
	|   kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / | Context | 
	| RPSudh, 1, 28.2 | 
	|   sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // | Context | 
	| RPSudh, 1, 135.1 | 
	|   viṣaṃ ca daradaścaiva rasako raktakāntakau / | Context | 
	| RPSudh, 1, 140.2 | 
	|   bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // | Context | 
	| RPSudh, 1, 159.2 | 
	|   anyathā bhakṣitaścaiva viṣavanmārayennaram // | Context | 
	| RPSudh, 2, 30.1 | 
	|   bhṛṃgarājarasenaiva viṣakharparakena ca / | Context | 
	| RPSudh, 2, 32.1 | 
	|   viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / | Context | 
	| RPSudh, 2, 61.1 | 
	|   tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context | 
	| RPSudh, 3, 7.2 | 
	|   uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai // | Context | 
	| RPSudh, 4, 20.4 | 
	|   doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Context | 
	| RPSudh, 4, 47.1 | 
	|   viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / | Context | 
	| RPSudh, 4, 80.2 | 
	|   punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / | Context | 
	| RPSudh, 5, 10.1 | 
	|   viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam / | Context | 
	| RPSudh, 5, 29.1 | 
	|   yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Context | 
	| RPSudh, 5, 69.2 | 
	|   sudhāyukte viṣe vānte parvate marutāhvaye // | Context | 
	| RPSudh, 5, 74.1 | 
	|   viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context | 
	| RPSudh, 5, 74.1 | 
	|   viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / | Context | 
	| RPSudh, 5, 74.2 | 
	|   sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // | Context | 
	| RPSudh, 5, 78.1 | 
	|   ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / | Context | 
	| RRÅ, R.kh., 1, 30.1 | 
	|   sākṣādamṛtamapyeṣa doṣayukto raso viṣam / | Context | 
	| RRÅ, R.kh., 2, 2.5 | 
	|   svarṇādyaṃ sarvalohaṃ viṣamapi na mṛtaṃ tailapāto na yāvat / | Context | 
	| RRÅ, V.kh., 10, 47.1 | 
	|   manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam / | Context | 
	| RRÅ, V.kh., 10, 49.1 | 
	|   indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ / | Context | 
	| RRÅ, V.kh., 10, 65.1 | 
	|   etadgaṃdhakaśaṃkhābhyāṃ samāṃśaṃ viṣasaindhavam / | Context | 
	| RRÅ, V.kh., 13, 42.1 | 
	|   bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 13, 83.1 | 
	|   viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam / | Context | 
	| RRÅ, V.kh., 13, 89.1 | 
	|   viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam / | Context | 
	| RRÅ, V.kh., 15, 28.1 | 
	|   śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam / | Context | 
	| RRÅ, V.kh., 18, 11.1 | 
	|   mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam / | Context | 
	| RRÅ, V.kh., 3, 15.2 | 
	|   kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam // | Context | 
	| RRÅ, V.kh., 3, 18.2 | 
	|   maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate / | Context | 
	| RRÅ, V.kh., 6, 12.1 | 
	|   pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam / | Context | 
	| RRÅ, V.kh., 8, 6.2 | 
	|   viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā // | Context | 
	| RRÅ, V.kh., 8, 9.1 | 
	|   śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 8, 16.2 | 
	|   sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt // | Context | 
	| RRÅ, V.kh., 8, 17.1 | 
	|   viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 8, 80.1 | 
	|   viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Context | 
	| RRS, 10, 82.2 | 
	|   pittaṃ ca viṣavargo 'yaṃ sa varaḥ parikīrtitaḥ // | Context | 
	| RRS, 10, 97.2 | 
	|   māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate // | Context | 
	| RRS, 2, 14.2 | 
	|   tair dṛṣṭaṃ kālakūṭākhyaṃ viṣaṃ jīvanahetave // | Context | 
	| RRS, 2, 119.2 | 
	|   viṣeṇāmṛtayuktena girau marakatāhvaye / | Context | 
	| RRS, 2, 121.1 | 
	|   dravyaṃ viṣayutaṃ yattaddravyādhikaguṇaṃ bhavet / | Context | 
	| RRS, 2, 131.1 | 
	|   carācaraṃ viṣaṃ bhūtaḍākinīdṛggataṃ jayet / | Context | 
	| RRS, 2, 141.1 | 
	|   śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ / | Context | 
	| RRS, 3, 22.2 | 
	|   ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Context | 
	| RRS, 5, 231.2 | 
	|   taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham // | Context | 
	| RSK, 1, 46.1 | 
	|   pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Context | 
	| RSK, 2, 16.1 | 
	|   tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat / | Context | 
	| RSK, 2, 16.2 | 
	|   eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ // | Context | 
	| RSK, 2, 62.2 | 
	|   sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Context | 
	| RSK, 3, 1.1 | 
	|   gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu / | Context | 
	| RSK, 3, 2.1 | 
	|   raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Context | 
	| RSK, 3, 3.1 | 
	|   nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam / | Context | 
	| RSK, 3, 4.2 | 
	|   te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Context | 
	| RSK, 3, 8.1 | 
	|   gurviṇībālavṛddheṣu na viṣaṃ rājamandire / | Context | 
	| RSK, 3, 12.1 | 
	|   śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Context | 
	| RSK, 3, 15.1 | 
	|   jihvāsṛgviṣasambhūtā siddhamūlī mahauṣadhī / | Context | 
	| ŚdhSaṃh, 2, 11, 20.2 | 
	|   buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context | 
	| ŚdhSaṃh, 2, 12, 19.1 | 
	|   saurāṣṭrika iti proktā viṣabhedā amī nava / | Context | 
	| ŚdhSaṃh, 2, 12, 101.1 | 
	|   ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 114.1 | 
	|   śuddhasūto viṣaṃ gandhaḥ pratyekaṃ śāṇasaṃmitam / | Context | 
	| ŚdhSaṃh, 2, 12, 121.1 | 
	|   viṣaṃ palamitaṃ sūtaḥ śāṇikaścūrṇayeddvayam / | Context | 
	| ŚdhSaṃh, 2, 12, 131.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām / | Context | 
	| ŚdhSaṃh, 2, 12, 167.1 | 
	|   pathyāgnimanthaṃ nirguṇḍī tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Context | 
	| ŚdhSaṃh, 2, 12, 170.1 | 
	|   dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam / | Context | 
	| ŚdhSaṃh, 2, 12, 178.2 | 
	|   triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet // | Context | 
	| ŚdhSaṃh, 2, 12, 198.2 | 
	|   ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Context | 
	| ŚdhSaṃh, 2, 12, 222.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāṃ phalatrayam / | Context | 
	| ŚdhSaṃh, 2, 12, 224.2 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samaṃ sarvaṃ vicūrṇayet // | Context | 
	| ŚdhSaṃh, 2, 12, 235.2 | 
	|   viṣaṃ triśāṇikaṃ kṛtvā lāṅgalī palasaṃmitā // | Context | 
	| ŚdhSaṃh, 2, 12, 243.1 | 
	|   pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / | Context | 
	| ŚdhSaṃh, 2, 12, 291.1 | 
	|   viṣaṃ tu khaṇḍaśaḥ kṛtvā vastrakhaṇḍena bandhayet / | Context | 
	| ŚdhSaṃh, 2, 12, 293.1 | 
	|   śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Context | 
	| ŚdhSaṃh, 2, 12, 293.2 | 
	|   khaṇḍīkṛtya viṣaṃ vastraparibaddhaṃ tu dolayā // | Context |