| BhPr, 2, 3, 104.1 | 
	|   guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Context | 
	| BhPr, 2, 3, 104.1 | 
	|   guñjāmekāṃ samārabhya yāvatsyurnavaraktikāḥ / | Context | 
	| BhPr, 2, 3, 226.1 | 
	|   evaṃ tanmriyate tālaṃ mātrā tasyaikaraktikā / | Context | 
	| RAdhy, 1, 189.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam // | Context | 
	| RArṇ, 10, 34.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context | 
	| RArṇ, 10, 34.1 | 
	|   ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context | 
	| RArṇ, 12, 200.1 | 
	|   daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Context | 
	| RArṇ, 13, 14.1 | 
	|   raktikārdhārdhamātreṇa parvatānapi vedhayet / | Context | 
	| RArṇ, 13, 25.1 | 
	|   śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Context | 
	| RArṇ, 13, 25.3 | 
	|   jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ // | Context | 
	| RArṇ, 14, 50.1 | 
	|   bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam / | Context | 
	| RArṇ, 14, 60.2 | 
	|   guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Context | 
	| RArṇ, 15, 36.2 | 
	|   melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Context | 
	| RArṇ, 15, 46.2 | 
	|   tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context | 
	| RArṇ, 16, 84.1 | 
	|   hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari / | Context | 
	| RArṇ, 16, 84.2 | 
	|   tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ // | Context | 
	| RCint, 3, 63.2 | 
	|   saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā // | Context | 
	| RCint, 3, 193.2 | 
	|   sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context | 
	| RCint, 3, 194.1 | 
	|   guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context | 
	| RCint, 3, 200.1 | 
	|   guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context | 
	| RCint, 6, 67.1 | 
	|   yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ / | Context | 
	| RCint, 7, 33.2 | 
	|   yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RCint, 8, 48.2 | 
	|   guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Context | 
	| RCint, 8, 50.2 | 
	|   tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha // | Context | 
	| RCint, 8, 75.2 | 
	|   ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Context | 
	| RCint, 8, 101.0 | 
	|   raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā // | Context | 
	| RCint, 8, 168.1 | 
	|   daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ / | Context | 
	| RCint, 8, 187.1 | 
	|   ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Context | 
	| RCint, 8, 187.1 | 
	|   ādau raktidvitayaṃ dvitīyavṛddhau tu raktikātritayam / | Context | 
	| RCint, 8, 187.2 | 
	|   raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Context | 
	| RCint, 8, 195.2 | 
	|   guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context | 
	| RCūM, 10, 28.2 | 
	|   kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā / | Context | 
	| RCūM, 10, 69.1 | 
	|   kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Context | 
	| RCūM, 10, 126.1 | 
	|   aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam / | Context | 
	| RCūM, 14, 23.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim / | Context | 
	| RCūM, 14, 75.1 | 
	|   etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai / | Context | 
	| RCūM, 14, 209.1 | 
	|   bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context | 
	| RCūM, 14, 214.2 | 
	|   tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset // | Context | 
	| RCūM, 16, 35.1 | 
	|   yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram / | Context | 
	| RCūM, 16, 41.1 | 
	|   dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context | 
	| RCūM, 16, 42.1 | 
	|   guñjāmātro rasendro'yam arkavāriniṣevitam / | Context | 
	| RCūM, 16, 89.2 | 
	|   sevito'yaṃ raso māsaṃ guñjayā tulito'nvaham / | Context | 
	| RHT, 15, 13.1 | 
	|   iti baddho rasarājo guñjāmātropayojito nityam / | Context | 
	| RMañj, 2, 15.1 | 
	|   pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / | Context | 
	| RMañj, 4, 19.2 | 
	|   yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context | 
	| RMañj, 6, 15.2 | 
	|   guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Context | 
	| RMañj, 6, 31.2 | 
	|   guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Context | 
	| RMañj, 6, 39.1 | 
	|   raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / | Context | 
	| RMañj, 6, 46.2 | 
	|   dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Context | 
	| RMañj, 6, 52.1 | 
	|   ārdrakasya rasenātha dāpayedraktikādvayam / | Context | 
	| RMañj, 6, 56.1 | 
	|   dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context | 
	| RMañj, 6, 61.1 | 
	|   guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context | 
	| RMañj, 6, 63.2 | 
	|   taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // | Context | 
	| RMañj, 6, 72.2 | 
	|   nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // | Context | 
	| RMañj, 6, 77.2 | 
	|   śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // | Context | 
	| RMañj, 6, 79.2 | 
	|   khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context | 
	| RMañj, 6, 81.1 | 
	|   sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context | 
	| RMañj, 6, 83.3 | 
	|   guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // | Context | 
	| RMañj, 6, 90.1 | 
	|   vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context | 
	| RMañj, 6, 92.1 | 
	|   guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context | 
	| RMañj, 6, 94.2 | 
	|   pañcaguñjāmito bhakṣedārdrakasya rasena ca // | Context | 
	| RMañj, 6, 104.2 | 
	|   guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // | Context | 
	| RMañj, 6, 132.1 | 
	|   dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / | Context | 
	| RMañj, 6, 139.2 | 
	|   tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Context | 
	| RMañj, 6, 157.2 | 
	|   mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Context | 
	| RMañj, 6, 169.2 | 
	|   guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| RMañj, 6, 169.2 | 
	|   guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| RMañj, 6, 173.2 | 
	|   guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / | Context | 
	| RMañj, 6, 175.2 | 
	|   saptaguñjāmitaṃ khādedvardhayecca dine dine // | Context | 
	| RMañj, 6, 176.1 | 
	|   guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / | Context | 
	| RMañj, 6, 183.2 | 
	|   dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context | 
	| RMañj, 6, 188.2 | 
	|   ayamagnikumārākhyo raso mātrāsya raktikā // | Context | 
	| RMañj, 6, 207.2 | 
	|   guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // | Context | 
	| RMañj, 6, 211.2 | 
	|   guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context | 
	| RMañj, 6, 211.2 | 
	|   guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // | Context | 
	| RMañj, 6, 238.2 | 
	|   dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // | Context | 
	| RMañj, 6, 262.1 | 
	|   sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / | Context | 
	| RMañj, 6, 299.1 | 
	|   dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Context | 
	| RMañj, 6, 305.2 | 
	|   pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Context | 
	| RMañj, 6, 316.2 | 
	|   vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Context | 
	| RMañj, 6, 318.1 | 
	|   ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Context | 
	| RMañj, 6, 321.2 | 
	|   lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Context | 
	| RMañj, 6, 335.1 | 
	|   ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / | Context | 
	| RMañj, 6, 342.2 | 
	|   dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| RMañj, 6, 344.1 | 
	|   icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context | 
	| RPSudh, 3, 12.2 | 
	|   magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ // | Context | 
	| RPSudh, 3, 64.1 | 
	|   pratirasaṃ ca viśoṣya hi bhakṣayedraktikādvayamitaṃ rujāpaham / | Context | 
	| RRÅ, V.kh., 4, 24.2 | 
	|   dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 9, 42.1 | 
	|   karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / | Context | 
	| RRÅ, V.kh., 9, 42.2 | 
	|   caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Context | 
	| RRS, 11, 3.1 | 
	|   ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context | 
	| RRS, 11, 3.1 | 
	|   ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context | 
	| RRS, 11, 3.2 | 
	|   ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / | Context | 
	| RRS, 11, 5.2 | 
	|   ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context | 
	| RRS, 11, 5.2 | 
	|   ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context | 
	| RRS, 11, 6.1 | 
	|   syādguñjātritayaṃ vallo dvau vallau māṣa ucyate / | Context | 
	| RRS, 2, 44.1 | 
	|   kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā / | Context | 
	| RRS, 2, 70.1 | 
	|   bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ / | Context | 
	| RRS, 2, 72.1 | 
	|   kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam / | Context | 
	| RRS, 2, 160.2 | 
	|   aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam // | Context | 
	| RRS, 5, 19.1 | 
	|   etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim / | Context | 
	| RSK, 1, 46.1 | 
	|   pittāni ṣoḍaśāṃśena viṣāṇāmapi raktikā / | Context | 
	| ŚdhSaṃh, 2, 12, 63.1 | 
	|   ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 93.2 | 
	|   svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 94.2 | 
	|   vilokya deyo doṣādīnekaikā rasaraktikā // | Context | 
	| ŚdhSaṃh, 2, 12, 111.1 | 
	|   piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context | 
	| ŚdhSaṃh, 2, 12, 115.2 | 
	|   deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Context | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	|   guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 118.2 | 
	|   guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet // | Context | 
	| ŚdhSaṃh, 2, 12, 129.1 | 
	|   saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam / | Context | 
	| ŚdhSaṃh, 2, 12, 132.1 | 
	|   pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Context | 
	| ŚdhSaṃh, 2, 12, 140.1 | 
	|   dviguñjaṃ recanaṃ siddhaṃ nārāco'yaṃ mahārasaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 142.2 | 
	|   triguñjaṃ recanaṃ dadyādviṣṭambhādhmānarogiṣu // | Context | 
	| ŚdhSaṃh, 2, 12, 147.2 | 
	|   guñjādvayaṃ dadītāsya madhunā sarvamehanut // | Context | 
	| ŚdhSaṃh, 2, 12, 151.2 | 
	|   raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 164.1 | 
	|   triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Context | 
	| ŚdhSaṃh, 2, 12, 166.1 | 
	|   sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet / | Context | 
	| ŚdhSaṃh, 2, 12, 168.1 | 
	|   muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam / | Context | 
	| ŚdhSaṃh, 2, 12, 173.2 | 
	|   yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Context | 
	| ŚdhSaṃh, 2, 12, 188.1 | 
	|   dinaikamudayādityo raso deyo dviguñjakaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 199.2 | 
	|   dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut // | Context | 
	| ŚdhSaṃh, 2, 12, 220.1 | 
	|   saṃpuṭaṃ cūrṇayetsūkṣmaṃ parṇakhaṇḍe dviguñjakam / | Context | 
	| ŚdhSaṃh, 2, 12, 226.1 | 
	|   vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Context | 
	| ŚdhSaṃh, 2, 12, 247.1 | 
	|   raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Context |