| ÅK, 1, 25, 18.1 |
| rasena sāraṇāyantre tadīyā gulikā kṛtā / | Context |
| BhPr, 2, 3, 257.1 |
| hīnatvaṃ guṭikālehau labhete vatsaraṃ yadi / | Context |
| RAdhy, 1, 8.1 |
| rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt / | Context |
| RAdhy, 1, 459.2 |
| yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ // | Context |
| RAdhy, 1, 464.1 |
| vārttoktā guṭikāstena śrīkaṅkālayayoginā / | Context |
| RAdhy, 1, 464.2 |
| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Context |
| RAdhy, 1, 468.2 |
| svedayettadguṭīṃ kṛtvā kramāt pañcāmṛtena ca // | Context |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Context |
| RAdhy, 1, 472.2 |
| madhuyuktikrameṇaiva pañcadhā svedayed guṭīm // | Context |
| RAdhy, 1, 473.2 |
| niṣpannā guṭikā kāryā dvipañcāśatsuvallikā // | Context |
| RAdhy, 1, 475.2 |
| māsaikānantaraṃ tasyā guṭikāṃ tāṃ samarpayet // | Context |
| RAdhy, 1, 478.1 |
| guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ / | Context |
| RAdhy, 1, 478.2 |
| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Context |
| RArṇ, 12, 121.2 |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Context |
| RArṇ, 12, 153.2 |
| tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ // | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 197.2 |
| mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet // | Context |
| RArṇ, 12, 305.1 |
| guṭikā sundarī nāma sarvāyudhanivāraṇī / | Context |
| RArṇ, 12, 329.1 |
| pāradaṃ gandhakaṃ caiva mardayet gulikākṛti / | Context |
| RArṇ, 12, 330.3 |
| kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet // | Context |
| RArṇ, 12, 336.1 |
| dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā / | Context |
| RArṇ, 12, 338.2 |
| tadbaddhaṃ pāradaṃ caiva guṭikāṃ śṛṇu sundari // | Context |
| RArṇ, 12, 342.2 |
| hāṭake sārayettaṃ tu guṭikāṃ tena kārayet // | Context |
| RArṇ, 12, 347.1 |
| guṭikā sā varārohe madhuratrayasaṃyutā / | Context |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Context |
| RArṇ, 12, 351.2 |
| kumārīrasasaṃghṛṣṭā kṛtaikā guṭikā śubhā / | Context |
| RArṇ, 12, 353.1 |
| ardhaśulvavidhānena guṭikāmarasundari / | Context |
| RArṇ, 12, 356.1 |
| guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam / | Context |
| RArṇ, 12, 371.2 |
| śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate // | Context |
| RArṇ, 12, 373.2 |
| hāṭakena samāyuktaṃ guṭikā khecarī bhavet // | Context |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Context |
| RArṇ, 14, 25.1 |
| śatavedhena yā baddhā rasena guṭikā priye / | Context |
| RArṇ, 14, 26.1 |
| tathā sahasravedhena yā baddhā guṭikā śubhā / | Context |
| RArṇ, 14, 27.1 |
| daśasahasravedhena baddhā ca guṭikā yadi / | Context |
| RArṇ, 14, 28.1 |
| lakṣavedhena yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 29.1 |
| daśalakṣeṇa yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 30.1 |
| koṭivedhena yā baddhā guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 31.1 |
| śatakoṭiprabhedena guṭikā divyarūpiṇī / | Context |
| RArṇ, 14, 32.1 |
| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 14, 33.1 |
| śabdavedhena yā baddhā guṭikā śivarūpiṇī / | Context |
| RArṇ, 14, 45.2 |
| kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane // | Context |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Context |
| RArṇ, 15, 67.2 |
| palāśamūlakalkena vaṭikāṃ tāṃ pralepayet // | Context |
| RArṇ, 15, 118.1 |
| guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet / | Context |
| RArṇ, 16, 71.1 |
| vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca / | Context |
| RArṇ, 16, 71.2 |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Context |
| RArṇ, 16, 88.2 |
| baddhā tu saṃkalābandhair vaṭikā khecarī bhavet // | Context |
| RArṇ, 17, 18.2 |
| dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ // | Context |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Context |
| RCint, 3, 156.1 |
| daradaguṭikāś candrakṣodair nirantaram āvṛtās taraṇikanakaiḥ kiṃvā gandhāśmanā saha bhūriṇā / | Context |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Context |
| RCint, 7, 84.2 |
| saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ / | Context |
| RCint, 8, 213.1 |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Context |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Context |
| RCint, 8, 248.3 |
| caṇakābhā vaṭī kāryā syājjayā yogavāhikā // | Context |
| RCūM, 4, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Context |
| RCūM, 4, 20.2 |
| rasena sāraṇāyantre tadīyā guṭikā kṛtā // | Context |
| RCūM, 4, 64.1 |
| vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ / | Context |
| RHT, 14, 13.1 |
| baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā / | Context |
| RMañj, 6, 22.1 |
| markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 119.1 |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context |
| RMañj, 6, 123.2 |
| mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // | Context |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Context |
| RMañj, 6, 139.2 |
| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Context |
| RMañj, 6, 144.2 |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Context |
| RMañj, 6, 167.2 |
| hastapādādirogeṣu guṭikeyaṃ praśasyate // | Context |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Context |
| RMañj, 6, 222.1 |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context |
| RMañj, 6, 227.2 |
| tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // | Context |
| RMañj, 6, 266.1 |
| bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / | Context |
| RMañj, 6, 297.1 |
| dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / | Context |
| RMañj, 6, 309.1 |
| piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RMañj, 6, 316.2 |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Context |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RRÅ, R.kh., 7, 25.2 |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Context |
| RRÅ, R.kh., 7, 46.1 |
| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Context |
| RRÅ, V.kh., 10, 45.1 |
| nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 17, 23.1 |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 18, 126.1 |
| sparśavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 18, 127.1 |
| śabdavedhī raso yo'sau guṭikāṃ tena kārayet / | Context |
| RRÅ, V.kh., 19, 24.1 |
| tenaiva vartulākārā guṭikāḥ kārayettataḥ / | Context |
| RRÅ, V.kh., 19, 34.2 |
| vartulāṃ guṭikāṃ kṛtvā protayet tāmrasūtrake // | Context |
| RRÅ, V.kh., 19, 35.2 |
| veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Context |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Context |
| RRÅ, V.kh., 19, 114.2 |
| guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet / | Context |
| RRÅ, V.kh., 19, 118.3 |
| tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ // | Context |
| RRÅ, V.kh., 19, 119.2 |
| piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ // | Context |
| RRÅ, V.kh., 20, 3.1 |
| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Context |
| RRÅ, V.kh., 20, 6.2 |
| tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 20, 41.2 |
| ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ / | Context |
| RRÅ, V.kh., 20, 44.2 |
| ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu // | Context |
| RRÅ, V.kh., 20, 46.1 |
| tadantarmarditaṃ sūtaṃ vaṭīṃ kṣiptvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 20, 48.2 |
| tato godhūmacūrṇaṃ tu kṣiptvā kuryādvaṭīḥ śubhāḥ // | Context |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Context |
| RRÅ, V.kh., 20, 60.1 |
| ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt / | Context |
| RRÅ, V.kh., 20, 101.2 |
| mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet // | Context |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Context |
| RRÅ, V.kh., 20, 103.2 |
| yadā na grasate tasmādvaṭī deyā punaḥ punaḥ // | Context |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Context |
| RRÅ, V.kh., 20, 108.1 |
| punastasmindrute deyā vaṭikā vaḍavāmukhā / | Context |
| RRÅ, V.kh., 20, 109.2 |
| yadā na grasate tasmād vaṭī deyā punaḥ punaḥ // | Context |
| RRÅ, V.kh., 20, 130.1 |
| athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam / | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Context |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context |
| RRS, 11, 88.1 |
| kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ / | Context |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 2, 156.1 |
| vṛntākamūṣikāmadhye nirudhya guṭikākṛtim / | Context |
| RRS, 8, 2.1 |
| ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ / | Context |
| RSK, 1, 46.2 |
| guṭīraseṣvanukto 'pi jñeyo vidhirayaṃ svayam // | Context |
| ŚdhSaṃh, 2, 12, 58.2 |
| chinnārasānupānena jvaraghnī guṭikā matā // | Context |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 226.1 |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Context |