| ÅK, 1, 25, 19.1 | 
	|   kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva / | Context | 
	| RAdhy, 1, 160.1 | 
	|   bhaved dārḍhyaṃ ca rāgena jīrṇe sūtena gandhake / | Context | 
	| RAdhy, 1, 457.1 | 
	|   śarīre jāyate dārḍhyaṃ śarīraṃ kṣīyate na hi / | Context | 
	| RArṇ, 1, 20.2 | 
	|   tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Context | 
	| RājNigh, 13, 174.2 | 
	|   sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // | Context | 
	| RCint, 3, 156.2 | 
	|   racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context | 
	| RCint, 8, 196.2 | 
	|   vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Context | 
	| RCint, 8, 231.1 | 
	|   jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param / | Context | 
	| RCint, 8, 268.2 | 
	|   vīryadārḍhyakaraṇaṃ kamanīyaṃ drāvaṇaṃ nidhuvane vanitānām // | Context | 
	| RCūM, 4, 21.2 | 
	|   kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva / | Context | 
	| RMañj, 5, 16.2 | 
	|   āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // | Context | 
	| RPSudh, 7, 37.2 | 
	|   vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context | 
	| RRÅ, R.kh., 5, 17.2 | 
	|   dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt // | Context | 
	| RRÅ, R.kh., 5, 18.1 | 
	|   kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca / | Context | 
	| RRÅ, R.kh., 6, 44.0 | 
	|   sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet // | Context | 
	| RSK, 1, 47.1 | 
	|   sarvarogavināśārthaṃ dehadārḍhyasya hetave / | Context |