| RCint, 8, 58.3 |
| varṇahrāse tu tāpyena kārayedvarṇamuttamam // | Context |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context |
| RCūM, 15, 66.1 |
| sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī / | Context |
| RCūM, 4, 74.1 |
| dalair vā varṇikāhrāso bhañjinī vādibhirmatā / | Context |
| RMañj, 3, 37.2 |
| caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Context |
| RPSudh, 5, 7.1 |
| vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Context |
| RRĂ…, R.kh., 6, 6.1 |
| vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Context |
| RRS, 11, 68.2 |
| kriyāhīnaḥ sa vijñeyo vikriyāṃ yātyapathyataḥ // | Context |
| RRS, 3, 23.1 |
| iti śuddho hi gandhāśmā nāpathyairvikṛtiṃ vrajet / | Context |
| RSK, 1, 49.1 |
| rasasya vikṛtau satyāṃ mūrchā hikkā jvaro'ratiḥ / | Context |