| BhPr, 1, 8, 28.2 |
| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context |
| BhPr, 2, 3, 67.1 |
| vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / | Context |
| BhPr, 2, 3, 70.2 |
| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context |
| BhPr, 2, 3, 204.1 |
| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Context |
| RājNigh, 13, 83.2 |
| bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RMañj, 5, 25.1 |
| bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Context |
| RMañj, 6, 35.2 |
| ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // | Context |
| RRÅ, R.kh., 5, 4.1 |
| apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti / | Context |
| RRÅ, R.kh., 8, 46.2 |
| bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Context |
| RRS, 5, 47.2 |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Context |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Context |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context |
| RSK, 3, 7.2 |
| kṣuttṛṣṇābhramagharmādhvasevine kṣīṇarogiṇe // | Context |