| RājNigh, 13, 46.1 |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Context |
| RājNigh, 13, 47.2 |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Context |
| RājNigh, 13, 66.2 |
| bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Context |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Context |
| RCint, 7, 108.1 |
| mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut / | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Context |
| RPSudh, 3, 22.1 |
| nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ / | Context |
| RRÅ, R.kh., 1, 29.1 |
| gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate / | Context |
| RRÅ, R.kh., 8, 46.2 |
| bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt // | Context |
| RRÅ, R.kh., 8, 71.1 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / | Context |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RRS, 5, 55.2 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // | Context |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Context |
| RSK, 3, 11.2 |
| mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // | Context |
| ŚdhSaṃh, 2, 11, 35.2 |
| vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // | Context |