| ÅK, 2, 1, 296.1 |
| puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut / | Context |
| BhPr, 1, 8, 28.2 |
| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context |
| BhPr, 1, 8, 40.1 |
| gurutā dṛḍhatotkledaḥ dāhakāritā / | Context |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context |
| BhPr, 1, 8, 146.2 |
| cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Context |
| BhPr, 1, 8, 147.2 |
| khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Context |
| BhPr, 1, 8, 155.2 |
| kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut // | Context |
| BhPr, 1, 8, 156.3 |
| kardamo dāhapittāsraśothaghnaḥ śītalaḥ saraḥ // | Context |
| BhPr, 1, 8, 159.3 |
| madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit / | Context |
| BhPr, 1, 8, 194.2 |
| mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ // | Context |
| BhPr, 2, 3, 57.2 |
| virekaḥ sveda utkledo mūrchā dāho'rucistathā // | Context |
| BhPr, 2, 3, 67.2 |
| vidāhaṃ svedamutkledaṃ na karoti kadācana // | Context |
| BhPr, 2, 3, 70.2 |
| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context |
| KaiNigh, 2, 51.2 |
| cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // | Context |
| KaiNigh, 2, 80.2 |
| kṛṣṇamṛt kṣatadāhāsrapradareṣu praśasyate // | Context |
| KaiNigh, 2, 81.2 |
| śophadāhakṣataharo hitaḥ śodhanaropaṇe // | Context |
| KaiNigh, 2, 89.2 |
| nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context |
| KaiNigh, 2, 148.1 |
| khaṭikā madhurā śophaviṣadāhāsrajit / | Context |
| MPālNigh, 4, 29.1 |
| gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Context |
| MPālNigh, 4, 60.2 |
| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Context |
| MPālNigh, 4, 64.3 |
| khaṭī dāhāsranucchītā gauḍagrāvāpi tadguṇaḥ // | Context |
| MPālNigh, 4, 65.2 |
| paṅko dāhāsrapittārttiśothaghnaḥ śītalaḥ saraḥ / | Context |
| RArṇ, 11, 105.1 |
| mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ / | Context |
| RājNigh, 13, 22.2 |
| krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // | Context |
| RājNigh, 13, 36.2 |
| kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // | Context |
| RājNigh, 13, 61.2 |
| visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // | Context |
| RājNigh, 13, 92.1 |
| puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / | Context |
| RājNigh, 13, 131.1 |
| khaṭinī madhurā tiktā śītalā pittadāhanut / | Context |
| RājNigh, 13, 201.1 |
| sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 6, 81.0 |
| vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ // | Context |
| RCint, 7, 38.2 |
| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RCūM, 12, 10.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RCūM, 12, 19.2 |
| dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam // | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RCūM, 15, 23.2 |
| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Context |
| RCūM, 15, 25.1 |
| kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Context |
| RHT, 2, 5.2 |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context |
| RMañj, 1, 18.1 |
| jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / | Context |
| RMañj, 3, 22.1 |
| pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Context |
| RMañj, 4, 24.2 |
| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Context |
| RMañj, 5, 25.1 |
| bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Context |
| RMañj, 6, 74.1 |
| śītajvare dāhapūrve gulme śūle tridoṣaje / | Context |
| RMañj, 6, 87.1 |
| śītapūrve dāhapūrve viṣame satatajvare / | Context |
| RPSudh, 7, 10.2 |
| dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Context |
| RPSudh, 7, 19.2 |
| dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Context |
| RRÅ, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context |
| RRS, 4, 17.2 |
| puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam // | Context |
| RRS, 4, 26.2 |
| dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu // | Context |
| RRS, 5, 48.1 |
| utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RRS, 5, 81.2 |
| sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham // | Context |
| RSK, 1, 49.2 |
| kāsaḥ śvāso bhramo moho dāhaḥ kampaśca jāyate // | Context |
| ŚdhSaṃh, 2, 12, 55.1 |
| dāhapūrvaṃ haratyāśu tṛtīyakacaturthakau / | Context |