| RArṇ, 12, 33.2 |
| naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ // | Context |
| RArṇ, 12, 206.1 |
| sā sparśakartarī chāyākartarī dhūmakartarī / | Context |
| RArṇ, 12, 343.2 |
| naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Context |
| RArṇ, 15, 99.2 |
| lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ // | Context |
| RArṇ, 17, 48.2 |
| vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ // | Context |
| RCūM, 14, 113.2 |
| puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ // | Context |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Context |
| RRÅ, V.kh., 13, 10.2 |
| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Context |
| RRÅ, V.kh., 13, 63.1 |
| vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam / | Context |
| RRÅ, V.kh., 19, 24.2 |
| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Context |
| RRÅ, V.kh., 19, 25.2 |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Context |
| RRÅ, V.kh., 19, 27.2 |
| māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ // | Context |
| RRÅ, V.kh., 19, 32.1 |
| chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ / | Context |
| RRÅ, V.kh., 19, 114.1 |
| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Context |
| RRÅ, V.kh., 4, 20.1 |
| chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ / | Context |
| RRÅ, V.kh., 6, 12.2 |
| marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet // | Context |
| RRÅ, V.kh., 6, 13.1 |
| tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā / | Context |