| RArṇ, 1, 46.2 | 
	|   bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Context | 
	| RArṇ, 1, 57.1 | 
	|   siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / | Context | 
	| RArṇ, 12, 337.3 | 
	|   krīḍate khecarair bhogaiḥ svecchayā śivatāṃ vrajet // | Context | 
	| RArṇ, 16, 26.1 | 
	|   lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Context | 
	| RHT, 18, 46.2 | 
	|   puṃstvāderucchrāyaprado bhūtvā bhogāndatte // | Context | 
	| RRÅ, R.kh., 5, 21.2 | 
	|   śarīrakāntijanakā bhogadā vajrayoṣitaḥ // | Context | 
	| RRÅ, V.kh., 12, 37.2 | 
	|   ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Context | 
	| RRÅ, V.kh., 15, 128.2 | 
	|   jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Context | 
	| RRÅ, V.kh., 18, 133.2 | 
	|   bhuñjāno divyabhogāṃśca krīḍate bhairavo yathā // | Context | 
	| RRÅ, V.kh., 4, 163.1 | 
	|   tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Context | 
	| RRÅ, V.kh., 5, 1.2 | 
	|   nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Context |