| BhPr, 1, 8, 123.1 |
| abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam / | Context |
| BhPr, 1, 8, 131.1 |
| harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Context |
| RArṇ, 10, 7.1 |
| yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ / | Context |
| RArṇ, 6, 17.2 |
| mṛtaṃ tu pañcaniculapuṭair bahulapītakam // | Context |
| RArṇ, 7, 52.2 |
| sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RājNigh, 13, 165.2 |
| avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // | Context |
| RājNigh, 13, 218.2 |
| yāś ceha santi khalu saṃskṛtayas tadetan bahuvistarabhītibhāgbhiḥ // | Context |
| RCint, 3, 54.2 |
| yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ // | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCint, 8, 104.2 |
| subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt // | Context |
| RCint, 8, 162.2 |
| maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Context |
| RCūM, 11, 6.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave / | Context |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Context |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Context |
| RHT, 4, 19.1 |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Context |
| RHT, 7, 1.2 |
| yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Context |
| RMañj, 6, 241.1 |
| balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / | Context |
| RPSudh, 1, 74.1 |
| vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / | Context |
| RPSudh, 2, 53.1 |
| milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / | Context |
| RPSudh, 6, 3.1 |
| dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / | Context |
| RPSudh, 6, 40.2 |
| sevito balirājñā yaḥ prabhūtabalahetave // | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 8, 1.2 |
| takrāktairbahutaptakharparagataṃ vaṅgaṃ niṣiñcyānmuhur yāvatpañcadinaṃ tad eva vimalaṃ vāde sadā yojayet // | Context |
| RRS, 3, 18.1 |
| balinā sevitaḥ pūrvaṃ prabhūtabalahetave // | Context |
| RRS, 3, 153.2 |
| evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham // | Context |
| RSK, 1, 51.1 |
| yatrāgāre rasādhīśaḥ pūjyate bahubhaktitaḥ / | Context |