| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| RCint, 3, 9.2 |
| rājavṛkṣasya mūlasya cūrṇena saha kanyayā // | Context |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Context |
| RCint, 3, 12.1 |
| citrakasya ca cūrṇena sakanyenāgnināśanam / | Context |
| RCint, 3, 14.2 |
| dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike / | Context |
| RCint, 6, 35.1 |
| tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet / | Context |
| RCint, 8, 15.1 |
| bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam / | Context |
| RCint, 8, 51.2 |
| raso'yaṃ hematārābhyām api sidhyati kanyayā // | Context |
| RCint, 8, 193.1 |
| kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat / | Context |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Context |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context |
| RHT, 18, 30.1 |
| nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā / | Context |
| RMañj, 1, 21.1 |
| palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / | Context |
| RMañj, 1, 32.2 |
| karkoṭīmusalīkanyādravaṃ dattvā vimardayet // | Context |
| RMañj, 2, 11.2 |
| kanyānīreṇa saṃmardya dinamekaṃ nirantaram // | Context |
| RMañj, 5, 56.2 |
| kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / | Context |
| RMañj, 6, 43.1 |
| kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / | Context |
| RPSudh, 3, 47.1 |
| vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī / | Context |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Context |
| RRÅ, R.kh., 2, 11.2 |
| karkoṭīmūṣalīkanyādrave dattvā vimardayet / | Context |
| RRÅ, R.kh., 5, 43.2 |
| snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam // | Context |
| RRÅ, V.kh., 10, 84.1 |
| kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam / | Context |
| RRÅ, V.kh., 11, 12.2 |
| rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // | Context |
| RRÅ, V.kh., 11, 15.1 |
| kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / | Context |
| RRÅ, V.kh., 11, 32.1 |
| kṣīrakando jayā kanyā vijayā girikarṇikā / | Context |
| RRÅ, V.kh., 16, 113.2 |
| kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet // | Context |
| RRÅ, V.kh., 2, 44.1 |
| kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet / | Context |
| RRÅ, V.kh., 2, 52.1 |
| kanyābhistriphalābhiśca punarmardyaṃ ca pātayet / | Context |
| RRÅ, V.kh., 20, 5.1 |
| āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā / | Context |
| RRÅ, V.kh., 20, 37.1 |
| pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam / | Context |
| RRÅ, V.kh., 3, 8.1 |
| mūrvā kāñcānanaṃ kanyā peṭārī sūryavartakaḥ / | Context |
| RRÅ, V.kh., 5, 42.1 |
| kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet / | Context |
| RRÅ, V.kh., 7, 94.2 |
| tanmadhye drutasūtaṃ ca punaḥ kanyāsu mardayet // | Context |
| RRS, 11, 102.2 |
| aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt // | Context |
| RRS, 5, 58.1 |
| sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam / | Context |
| RSK, 1, 11.2 |
| mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ // | Context |
| RSK, 2, 26.1 |
| kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā / | Context |
| RSK, 2, 57.1 |
| sagandhaścotthito dhāturmardyaḥ kanyārase dinam / | Context |
| ŚdhSaṃh, 2, 12, 184.1 |
| śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam / | Context |
| ŚdhSaṃh, 2, 12, 277.1 |
| tataḥ kanyādravair gharme tridinaṃ parimardayet / | Context |