| ÅK, 1, 26, 177.1 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / | Context |
| BhPr, 1, 8, 91.2 |
| pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ // | Context |
| BhPr, 1, 8, 173.2 |
| rekhābindusamāyuktāḥ ṣaḍasrāste striyaḥ smṛtāḥ // | Context |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Context |
| BhPr, 2, 3, 198.1 |
| pāradaḥ sakalarogahā smṛtaḥ ṣaḍraso nikhilayogavāhakaḥ / | Context |
| RAdhy, 1, 226.1 |
| citrakūṭasya ṣaḍbhāgaṃ bhāgaikaṃ lavaṇasya ca / | Context |
| RAdhy, 1, 261.1 |
| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / | Context |
| RAdhy, 1, 261.2 |
| ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite // | Context |
| RAdhy, 1, 263.1 |
| ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā / | Context |
| RAdhy, 1, 269.1 |
| tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ / | Context |
| RAdhy, 1, 269.2 |
| jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ // | Context |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Context |
| RAdhy, 1, 359.2 |
| evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam // | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 402.2 |
| ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi // | Context |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Context |
| RAdhy, 1, 447.1 |
| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / | Context |
| RAdhy, 1, 449.2 |
| itthaṃ svinnāḥ ṣaḍevaite sveditāḥ śuddhasūtajāḥ // | Context |
| RAdhy, 1, 450.2 |
| ṣaṭ gadyāṇāḥ kṛtāḥ pūrvahemavallyādisattvajām // | Context |
| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Context |
| RAdhy, 1, 452.1 |
| jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ / | Context |
| RAdhy, 1, 452.2 |
| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Context |
| RArṇ, 10, 32.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / | Context |
| RArṇ, 10, 32.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍlikṣā yūka eva ca / | Context |
| RArṇ, 10, 32.2 |
| ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate // | Context |
| RArṇ, 10, 33.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ / | Context |
| RArṇ, 10, 33.2 |
| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RArṇ, 10, 34.1 |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context |
| RArṇ, 10, 34.1 |
| ṣaḍyavairekaguñjā syāt ṣaḍguñjāścaikamāṣakaḥ / | Context |
| RArṇ, 12, 102.0 |
| bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet // | Context |
| RArṇ, 12, 146.2 |
| ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet // | Context |
| RArṇ, 12, 186.3 |
| ṣaṇmāsena tathā vallīṃ mantrapūtena rakṣayet // | Context |
| RArṇ, 12, 278.2 |
| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Context |
| RArṇ, 12, 291.3 |
| ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Context |
| RArṇ, 12, 301.2 |
| ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ // | Context |
| RArṇ, 12, 310.2 |
| ṣaṇmāsena prāśanena jīvedvarṣasahasrakam // | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 335.1 |
| pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet / | Context |
| RArṇ, 12, 361.1 |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context |
| RArṇ, 12, 376.1 |
| rambhāphale ṣaṭsahasraṃ panase saptasaṃkhyakam / | Context |
| RArṇ, 12, 380.3 |
| ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet // | Context |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Context |
| RArṇ, 15, 55.1 |
| capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca / | Context |
| RArṇ, 15, 78.1 |
| tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet / | Context |
| RArṇ, 15, 82.0 |
| ṣaṭpale bhakṣite devi sadāśivatanurbhavet // | Context |
| RArṇ, 15, 105.2 |
| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Context |
| RArṇ, 4, 36.1 |
| dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / | Context |
| RArṇ, 7, 134.1 |
| gālayenmāhiṣe mūtre ṣaḍvārānsuravandite / | Context |
| RArṇ, 8, 11.1 |
| gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije / | Context |
| RArṇ, 9, 14.1 |
| gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / | Context |
| RājNigh, 13, 60.2 |
| saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // | Context |
| RājNigh, 13, 103.2 |
| cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // | Context |
| RājNigh, 13, 109.1 |
| pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / | Context |
| RājNigh, 13, 174.1 |
| vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / | Context |
| RājNigh, 13, 185.2 |
| svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // | Context |
| RCint, 2, 5.1 |
| rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Context |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context |
| RCint, 3, 72.1 |
| gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā / | Context |
| RCint, 3, 84.1 |
| sagrāsaṃ pañcaṣaḍbhāgairyavakṣārairvimardayet / | Context |
| RCint, 7, 52.0 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // | Context |
| RCint, 8, 19.1 |
| māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / | Context |
| RCint, 8, 39.2 |
| rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye // | Context |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Context |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Context |
| RCūM, 10, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Context |
| RCūM, 10, 61.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RCūM, 10, 90.1 |
| ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham / | Context |
| RCūM, 10, 106.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Context |
| RCūM, 12, 21.1 |
| aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram / | Context |
| RCūM, 14, 129.1 |
| rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Context |
| RCūM, 14, 221.2 |
| sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu // | Context |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Context |
| RCūM, 5, 6.2 |
| vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ // | Context |
| RCūM, 5, 10.2 |
| lauho navāṅgulaḥ khalvo nimnatvena ṣaḍaṅgulaḥ // | Context |
| RCūM, 5, 69.1 |
| ṣaḍaṅgulakavistīrṇāṃ madhye 'timasṛṇīkṛtām / | Context |
| RCūM, 5, 70.2 |
| koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam // | Context |
| RCūM, 5, 125.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / | Context |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RHT, 4, 18.1 |
| vaṃgamatho ghanasatvaṃ tālakaṣaḍbhāgasāritaṃ carati / | Context |
| RHT, 9, 7.2 |
| ṣaṭ lavaṇānyetāni tu svarjīṭaṅkaṇayavakṣārāḥ // | Context |
| RKDh, 1, 1, 18.1 |
| lauho navāṅgulaḥ khalvo nimnatve ca ṣaḍaṅgulaḥ / | Context |
| RKDh, 1, 1, 169.2 |
| dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā / | Context |
| RKDh, 1, 1, 193.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // | Context |
| RMañj, 2, 46.2 |
| jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // | Context |
| RMañj, 3, 18.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / | Context |
| RMañj, 3, 31.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RMañj, 5, 57.2 |
| taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // | Context |
| RMañj, 6, 122.2 |
| kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam // | Context |
| RMañj, 6, 187.2 |
| svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Context |
| RMañj, 6, 247.1 |
| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / | Context |
| RPSudh, 1, 38.2 |
| vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // | Context |
| RPSudh, 1, 48.3 |
| mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // | Context |
| RPSudh, 1, 85.2 |
| anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // | Context |
| RPSudh, 10, 27.1 |
| ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / | Context |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Context |
| RPSudh, 5, 17.1 |
| ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / | Context |
| RPSudh, 5, 60.1 |
| ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RPSudh, 5, 93.2 |
| snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // | Context |
| RPSudh, 7, 23.1 |
| puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / | Context |
| RPSudh, 7, 39.2 |
| vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // | Context |
| RRÅ, R.kh., 4, 4.1 |
| jīrṇe gandhe punar deyaṃ ṣaḍbhir vāraiḥ samaṃ samam / | Context |
| RRÅ, R.kh., 4, 22.1 |
| kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / | Context |
| RRÅ, R.kh., 5, 20.1 |
| rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ / | Context |
| RRÅ, R.kh., 7, 26.0 |
| punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati // | Context |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Context |
| RRÅ, R.kh., 8, 49.2 |
| ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye // | Context |
| RRÅ, R.kh., 8, 80.2 |
| evaṃ ṣaḍbhiḥ puṭe pāko nāgasyāpi nirutthitaḥ // | Context |
| RRÅ, R.kh., 8, 83.2 |
| golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu // | Context |
| RRÅ, V.kh., 1, 53.1 |
| ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Context |
| RRÅ, V.kh., 1, 56.2 |
| bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet // | Context |
| RRÅ, V.kh., 14, 25.1 |
| ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Context |
| RRÅ, V.kh., 16, 99.1 |
| ṣaḍbhāgaṃ capalācūrṇaṃ tāraṃ syātsaptabhāgakam / | Context |
| RRÅ, V.kh., 18, 75.2 |
| evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context |
| RRÅ, V.kh., 20, 79.2 |
| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Context |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Context |
| RRÅ, V.kh., 3, 1.1 |
| ṣaṭkāṣṭakaṃ hyaṣṭakamaṣṭakaṃ ca śodhyaṃ vimardyaṃ ca yathoditaṃ tat / | Context |
| RRÅ, V.kh., 3, 4.1 |
| rekhābindusamāyuktāḥ ṣaḍasrāstāḥ striyaḥ smṛtāḥ / | Context |
| RRÅ, V.kh., 4, 60.1 |
| rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca / | Context |
| RRÅ, V.kh., 6, 108.1 |
| svarṇaṃ bhavati rūpāḍhyaṃ ṣaḍvarṇotkarṣaṇaṃ param / | Context |
| RRÅ, V.kh., 6, 110.1 |
| tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet / | Context |
| RRÅ, V.kh., 8, 129.1 |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Context |
| RRÅ, V.kh., 9, 9.2 |
| nāgasya ca trayo bhāgāḥ ṣaṭ śuddhasya ca pāradāt // | Context |
| RRS, 10, 30.2 |
| ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / | Context |
| RRS, 10, 66.2 |
| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // | Context |
| RRS, 10, 67.1 |
| lavaṇāni ṣaḍ ucyante sāmudraṃ saindhavaṃ viḍam / | Context |
| RRS, 11, 1.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / | Context |
| RRS, 11, 1.1 |
| ṣaṭ truṭyaś caikalikṣā syāt ṣaḍ likṣā yūkam ucyate / | Context |
| RRS, 11, 1.2 |
| ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate // | Context |
| RRS, 11, 2.1 |
| ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ / | Context |
| RRS, 11, 2.2 |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RRS, 11, 3.1 |
| ṣaḍyavair ekaguñjā syāttriguñjo valla ucyate / | Context |
| RRS, 11, 3.2 |
| ṣaḍbhireva tu guñjābhirmāṣa ekaḥ prakīrtitaḥ / | Context |
| RRS, 11, 4.1 |
| truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / | Context |
| RRS, 11, 4.1 |
| truṭiḥ syādaṇubhiḥ ṣaḍbhistairlikṣā ṣaḍbhirīritā / | Context |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Context |
| RRS, 11, 4.2 |
| tābhiḥ ṣaḍbhirbhaved yūkā ṣaḍyūkās tad rajaḥ smṛtam // | Context |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Context |
| RRS, 11, 5.1 |
| ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ / | Context |
| RRS, 11, 5.2 |
| ekā guñjā yavaiḥ ṣaḍbhirniṣpāvastu dviguñjakaḥ // | Context |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context |
| RRS, 2, 18.2 |
| puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha // | Context |
| RRS, 2, 52.1 |
| aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / | Context |
| RRS, 2, 95.1 |
| ṣaṭprasthakokilairdhmāto vimalaḥ sīsasaṃnibhaḥ / | Context |
| RRS, 2, 115.1 |
| seveta yadi ṣaṇmāsaṃ rasāyanavidhānataḥ / | Context |
| RRS, 2, 138.1 |
| capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ / | Context |
| RRS, 4, 28.1 |
| aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram / | Context |
| RRS, 9, 11.1 |
| laghulohakaṭorikayā kṛtaṣaṇmṛtsaṃdhilepayācchādya / | Context |
| RRS, 9, 85.1 |
| lauho navāṅgulaḥ khallo nimnatve ca ṣaḍaṅgulaḥ / | Context |
| RSK, 2, 1.1 |
| hemarūpyārkavaṅgāhilohair lohāḥ ṣaḍīritāḥ / | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Context |
| ŚdhSaṃh, 2, 11, 66.2 |
| śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam // | Context |
| ŚdhSaṃh, 2, 12, 63.1 |
| ṣaḍguñjāsaṃmitaṃ cūrṇamekonatriṃśadūṣaṇaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 176.2 |
| mardyaṃ ṣaḍbhiḥ puṭaiḥ pācyaṃ bhūdhare saṃpuṭodare // | Context |
| ŚdhSaṃh, 2, 12, 177.1 |
| puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam / | Context |
| ŚdhSaṃh, 2, 12, 206.2 |
| mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca // | Context |