| ÅK, 1, 25, 41.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Context |
| BhPr, 1, 8, 53.2 |
| tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu // | Context |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Context |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Context |
| BhPr, 1, 8, 69.1 |
| tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam / | Context |
| BhPr, 1, 8, 69.2 |
| upadhāturbhavetkāṃsyaṃ dvayostaraṇiraṅgayoḥ // | Context |
| BhPr, 1, 8, 70.1 |
| kāṃsyasya tu guṇā jñeyāḥ svayonisadṛśā janaiḥ / | Context |
| BhPr, 1, 8, 71.1 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram / | Context |
| BhPr, 2, 3, 120.1 |
| pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Context |
| BhPr, 2, 3, 121.2 |
| evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate // | Context |
| BhPr, 2, 3, 122.2 |
| samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ // | Context |
| BhPr, 2, 3, 123.2 |
| evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam // | Context |
| BhPr, 2, 3, 124.1 |
| kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.1 |
| kāṃsyaṃ lohanibhaṃ ghoṣaṃ prakāśaṃ kamalaṃ lavam / | Context |
| KaiNigh, 2, 13.2 |
| kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram // | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| MPālNigh, 4, 9.1 |
| kāṃsyaṃ lohaṃ nijaṃ ghoṣaṃ pañcalohaṃ prakāśakam / | Context |
| MPālNigh, 4, 9.2 |
| kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram // | Context |
| RAdhy, 1, 161.1 |
| kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet / | Context |
| RAdhy, 1, 231.2 |
| uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā // | Context |
| RAdhy, 1, 232.1 |
| palaikaṃ tīkṣṇalohasya kāṃsyasyāpi paladvayam / | Context |
| RAdhy, 1, 236.1 |
| tīkṣṇalohasya cūrṇena samānaṃ kāṃsyacūrṇakam / | Context |
| RAdhy, 1, 237.2 |
| ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe // | Context |
| RArṇ, 14, 169.1 |
| kāṃsyapātre rasāścāsāṃ ratnānāṃ drutayastathā / | Context |
| RArṇ, 17, 31.1 |
| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Context |
| RArṇ, 17, 56.1 |
| atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye / | Context |
| RArṇ, 17, 62.1 |
| dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet / | Context |
| RArṇ, 6, 36.1 |
| kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane / | Context |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Context |
| RājNigh, 13, 1.2 |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RājNigh, 13, 32.1 |
| kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / | Context |
| RājNigh, 13, 32.2 |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Context |
| RājNigh, 13, 32.2 |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Context |
| RājNigh, 13, 32.2 |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Context |
| RājNigh, 13, 32.2 |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Context |
| RājNigh, 13, 32.2 |
| dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // | Context |
| RājNigh, 13, 33.1 |
| kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Context |
| RājNigh, 13, 34.2 |
| ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Context |
| RājNigh, 13, 47.2 |
| kāṃsyāyasaṃ kledakatāpakārakaṃ ca sammohanaśoṣadāyike // | Context |
| RCint, 4, 8.2 |
| mitrapañcakayugdhmātamekībhavati ghoṣavat // | Context |
| RCint, 6, 12.1 |
| rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak / | Context |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Context |
| RCint, 6, 80.0 |
| rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam // | Context |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Context |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Context |
| RCūM, 14, 173.2 |
| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Context |
| RCūM, 14, 174.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Context |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |
| RCūM, 14, 176.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| RCūM, 14, 177.1 |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Context |
| RCūM, 14, 178.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati / | Context |
| RCūM, 14, 179.1 |
| kāṃsyārkarītilohāhijātaṃ tadvarttalohakam / | Context |
| RCūM, 4, 43.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RCūM, 5, 90.1 |
| kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam / | Context |
| RHT, 18, 23.2 |
| sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena // | Context |
| RHT, 9, 14.1 |
| śudhyati nāgo vaṃgo ghoṣo raviṇā ca vāramapi munibhiḥ / | Context |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Context |
| RMañj, 5, 60.2 |
| dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // | Context |
| RMañj, 6, 85.1 |
| vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / | Context |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Context |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Context |
| RPSudh, 4, 111.2 |
| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context |
| RPSudh, 4, 112.1 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / | Context |
| RPSudh, 4, 113.1 |
| mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Context |
| RPSudh, 4, 113.2 |
| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context |
| RPSudh, 4, 114.1 |
| lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / | Context |
| RPSudh, 5, 42.1 |
| pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / | Context |
| RPSudh, 5, 93.1 |
| tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / | Context |
| RPSudh, 7, 64.2 |
| yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // | Context |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Context |
| RRÅ, R.kh., 9, 17.1 |
| tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet / | Context |
| RRÅ, R.kh., 9, 33.2 |
| dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam // | Context |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Context |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Context |
| RRÅ, R.kh., 9, 63.1 |
| kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam / | Context |
| RRÅ, V.kh., 14, 21.2 |
| tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam // | Context |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Context |
| RRÅ, V.kh., 17, 8.2 |
| liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet // | Context |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Context |
| RRÅ, V.kh., 18, 79.1 |
| śvetābhratāraghoṣāradrutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 18, 83.1 |
| tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase / | Context |
| RRÅ, V.kh., 3, 107.2 |
| ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet // | Context |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Context |
| RRÅ, V.kh., 4, 118.2 |
| śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet // | Context |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context |
| RRÅ, V.kh., 5, 45.2 |
| gandhakaṃ rasakaṃ kāṃsyamākṣikaṃ cāṣṭaniṣkakam // | Context |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Context |
| RRÅ, V.kh., 8, 106.1 |
| tāraṃ baṃgaṃ tathā kāṃsyaṃ samaṃ drāvyaṃ saṭaṅkaṇam / | Context |
| RRS, 10, 66.2 |
| ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau // | Context |
| RRS, 11, 127.3 |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Context |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Context |
| RRS, 5, 158.1 |
| śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ / | Context |
| RRS, 5, 204.2 |
| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context |
| RRS, 5, 205.2 |
| nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate // | Context |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |
| RRS, 5, 207.1 |
| kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam / | Context |
| RRS, 5, 208.1 |
| ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Context |
| RRS, 5, 209.0 |
| taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati // | Context |
| RRS, 5, 211.2 |
| kāṃsyārakūṭapatrāṇi tena kalkena lepayet / | Context |
| RRS, 5, 212.1 |
| kāṃsyārkarītilohāhijātaṃ tadvartalohakam / | Context |
| RRS, 8, 40.1 |
| svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam / | Context |
| RRS, 9, 14.2 |
| kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam // | Context |
| RSK, 2, 1.2 |
| akṛtrimā ime ghoṣāvartakādyāstu kṛtrimāḥ // | Context |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Context |
| ŚdhSaṃh, 2, 11, 27.1 |
| āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam / | Context |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Context |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Context |
| ŚdhSaṃh, 2, 12, 3.2 |
| kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // | Context |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Context |