| BhPr, 2, 3, 94.1 |
| kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ / | Kontext |
| RArṇ, 11, 120.3 |
| taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Kontext |
| RArṇ, 12, 363.1 |
| aṣṭavarṣe sahasrāyuḥ dvādaśe lakṣavedhakaḥ / | Kontext |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Kontext |
| RMañj, 2, 26.2 |
| prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // | Kontext |
| RRĂ…, V.kh., 18, 152.2 |
| tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai // | Kontext |