| BhPr, 1, 8, 12.2 |
| asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Context |
| BhPr, 1, 8, 21.2 |
| vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham // | Context |
| BhPr, 1, 8, 43.2 |
| nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham // | Context |
| BhPr, 1, 8, 61.2 |
| tathaiva mālāṃ vraṇapūrvikāṃ ca karoti tāpījamaśuddhametat // | Context |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context |
| BhPr, 1, 8, 126.2 |
| hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Context |
| BhPr, 1, 8, 131.2 |
| vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Context |
| BhPr, 1, 8, 177.1 |
| aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / | Context |
| BhPr, 1, 8, 204.1 |
| ye durguṇā viṣe'śuddhe te syurhīnā viśodhanāt / | Context |
| BhPr, 2, 3, 5.2 |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Context |
| BhPr, 2, 3, 47.1 |
| rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca / | Context |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context |
| BhPr, 2, 3, 89.2 |
| nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham // | Context |
| BhPr, 2, 3, 107.2 |
| mālāṃ tathaiva vraṇapūrvikāṃ ca kuryādaśuddhaṃ khalamākṣikaṃ ca // | Context |
| BhPr, 2, 3, 204.1 |
| aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam / | Context |
| BhPr, 2, 3, 209.2 |
| hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Context |
| BhPr, 2, 3, 219.1 |
| aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context |
| BhPr, 2, 3, 240.1 |
| aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā / | Context |
| RājNigh, 13, 166.1 |
| śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / | Context |
| RājNigh, 13, 171.1 |
| kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / | Context |
| RājNigh, 13, 175.2 |
| adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / | Context |
| RājNigh, 13, 182.1 |
| mṛccharkarāśmakalilo vicchāyo malino laghuḥ / | Context |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Context |
| RCūM, 14, 128.1 |
| aviśodhitalohānāṃ viṣavadvamanaṃ matam / | Context |
| RCūM, 14, 130.1 |
| aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt / | Context |
| RHT, 9, 2.2 |
| dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat // | Context |
| RHT, 9, 3.1 |
| yaḥ punaretaiḥ kurute karmāśuddhairbhavedrasastasya / | Context |
| RMañj, 3, 7.1 |
| aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / | Context |
| RMañj, 3, 38.2 |
| aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context |
| RMañj, 3, 69.1 |
| aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Context |
| RPSudh, 4, 24.1 |
| tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / | Context |
| RPSudh, 7, 6.1 |
| māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / | Context |
| RRÅ, R.kh., 5, 15.1 |
| aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Context |
| RRÅ, R.kh., 6, 1.1 |
| aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context |
| RRÅ, R.kh., 7, 1.2 |
| aśuddhatālamāyurghnaṃ tāpaśophāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RRÅ, R.kh., 7, 9.1 |
| aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā / | Context |
| RRÅ, R.kh., 7, 19.2 |
| kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // | Context |
| RRÅ, R.kh., 8, 6.2 |
| aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet // | Context |
| RRÅ, R.kh., 8, 32.2 |
| aśuddhamamṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Context |
| RRÅ, R.kh., 9, 1.1 |
| aśuddhamamṛtaṃ lauham āyurhānirujākaram / | Context |
| RRÅ, V.kh., 19, 41.1 |
| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Context |
| RRS, 3, 75.1 |
| aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Context |
| RRS, 3, 95.1 |
| aśmarīṃ mūtrakṛcchraṃ ca aśuddhā kurute śilā / | Context |
| RRS, 5, 11.2 |
| aśuddhamamṛtaṃ svarṇaṃ tasmācchuddhaṃ ca mārayet // | Context |
| RRS, 5, 30.2 |
| aśuddhaṃ na mṛtaṃ tāraṃ śuddhaṃ māryamato budhaiḥ // | Context |
| RRS, 5, 47.1 |
| aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham / | Context |
| RRS, 5, 73.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context |
| RRS, 5, 147.1 |
| aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam / | Context |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Context |