| BhPr, 1, 8, 100.1 |
| saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / | Context |
| RArṇ, 10, 21.1 |
| kaṇikācālarahito budbudaiścāpavarjitaḥ / | Context |
| RArṇ, 12, 71.1 |
| bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ / | Context |
| RArṇ, 6, 72.2 |
| napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca // | Context |
| RājNigh, 13, 47.1 |
| viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / | Context |
| RCint, 8, 14.2 |
| amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // | Context |
| RCūM, 10, 14.1 |
| yairuktaṃ yuktinirmuktaiḥ patrābhrakarasāyanam / | Context |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Context |
| RCūM, 3, 27.1 |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / | Context |
| RCūM, 3, 27.1 |
| adeśikaḥ kṛpāmukto lubdho yuktivivarjitaḥ / | Context |
| RHT, 5, 42.1 |
| athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam / | Context |
| RPSudh, 6, 55.2 |
| śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // | Context |
| RPSudh, 6, 77.2 |
| carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // | Context |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Context |
| RRĂ…, R.kh., 8, 73.1 |
| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Context |
| RRS, 2, 14.1 |
| yair uktaṃ yuktinirmuktaiḥ pattrābhrakarasāyanam / | Context |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Context |