| BhPr, 1, 8, 12.2 |
| asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Context |
| BhPr, 1, 8, 13.2 |
| karoti rogānmṛtyuṃ ca taddhanyādyatnatastataḥ // | Context |
| BhPr, 1, 8, 37.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Context |
| BhPr, 1, 8, 43.1 |
| ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca / | Context |
| BhPr, 1, 8, 97.1 |
| malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context |
| BhPr, 1, 8, 98.2 |
| ete kurvanti santāpaṃ mṛtiṃ mūrchāṃ nṛṇāṃ kramāt // | Context |
| BhPr, 1, 8, 120.1 |
| golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ / | Context |
| BhPr, 1, 8, 122.0 |
| sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt // | Context |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 1, 8, 170.2 |
| kṣattriyo vyādhividhvaṃsī jarāmṛtyuharaḥ smṛtaḥ // | Context |
| BhPr, 2, 3, 20.2 |
| karoti rogān mṛtyuṃ ca taddhanyādyatnatastataḥ // | Context |
| BhPr, 2, 3, 88.2 |
| vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ // | Context |
| BhPr, 2, 3, 89.1 |
| khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca / | Context |
| BhPr, 2, 3, 196.2 |
| mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ // | Context |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Context |
| BhPr, 2, 3, 228.1 |
| tālakaṃ harate rogānkuṣṭhamṛtyujvarāpaham / | Context |
| RArṇ, 1, 9.1 |
| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Context |
| RArṇ, 1, 12.2 |
| ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // | Context |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Context |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Context |
| RArṇ, 12, 378.2 |
| tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam // | Context |
| RArṇ, 6, 7.1 |
| kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam / | Context |
| RArṇ, 6, 75.2 |
| kṣatriyo mṛtyunāśārtho valīpalitarogahā // | Context |
| RArṇ, 6, 116.2 |
| sarvamṛtyupraśamanāḥ sarvasiddhikarāś ca te // | Context |
| RArṇ, 7, 44.1 |
| sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ / | Context |
| RājNigh, 13, 111.1 |
| vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / | Context |
| RājNigh, 13, 178.1 |
| vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Context |
| RCint, 4, 2.1 |
| tatkila nikhilajarāmaraṇaparihāreṇa sudhārasasadhrīcīnatvam aṅgīkaroti / | Context |
| RCint, 5, 23.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān / | Context |
| RCint, 7, 13.2 |
| taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Context |
| RCint, 7, 39.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context |
| RCint, 7, 77.0 |
| sa śuddhaḥ kāntivīrye ca kurute mṛtyunāśanaḥ // | Context |
| RCint, 8, 11.2 |
| bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet // | Context |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Context |
| RCint, 8, 17.2 |
| palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham // | Context |
| RCint, 8, 19.1 |
| māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam / | Context |
| RCint, 8, 27.1 |
| yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām / | Context |
| RCint, 8, 27.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Context |
| RCint, 8, 240.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ / | Context |
| RCint, 8, 258.2 |
| saṃvatsarājjarāmṛtyurogajālaṃ nivārayet // | Context |
| RCint, 8, 266.3 |
| varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ // | Context |
| RCūM, 10, 102.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RCūM, 11, 4.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 14, 76.2 |
| etatsātmyīkṛtaṃ yena tena mṛtyur vinirjitaḥ // | Context |
| RCūM, 14, 114.2 |
| hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RCūM, 15, 11.2 |
| sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Context |
| RCūM, 15, 21.1 |
| itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ / | Context |
| RCūM, 15, 23.2 |
| mūrcchā mṛtyuḥ sadādāho visphoṭaśca śirobhramaḥ // | Context |
| RCūM, 16, 8.2 |
| etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā // | Context |
| RCūM, 16, 91.2 |
| karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram // | Context |
| RCūM, 16, 93.2 |
| valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ // | Context |
| RCūM, 4, 5.2 |
| viśvāsaghātināṃ puṃsāṃ na śuddhirmaraṇaṃ vinā // | Context |
| RHT, 2, 5.2 |
| mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context |
| RMañj, 1, 16.1 |
| doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / | Context |
| RMañj, 1, 18.2 |
| mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // | Context |
| RMañj, 2, 32.2 |
| nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // | Context |
| RMañj, 3, 12.2 |
| śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / | Context |
| RMañj, 3, 30.2 |
| rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // | Context |
| RMañj, 3, 38.1 |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Context |
| RMañj, 3, 57.2 |
| kurute nāśayenmṛtyuṃ jarārogakadambakam // | Context |
| RMañj, 3, 71.1 |
| tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / | Context |
| RMañj, 4, 25.2 |
| jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // | Context |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Context |
| RMañj, 6, 287.1 |
| mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / | Context |
| RMañj, 6, 287.2 |
| tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // | Context |
| RMañj, 6, 314.1 |
| abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / | Context |
| RPSudh, 1, 26.3 |
| mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // | Context |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RPSudh, 3, 65.2 |
| loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam // | Context |
| RPSudh, 4, 50.1 |
| lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / | Context |
| RPSudh, 4, 56.2 |
| vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // | Context |
| RPSudh, 4, 78.1 |
| jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / | Context |
| RPSudh, 4, 102.0 |
| sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // | Context |
| RPSudh, 5, 7.2 |
| sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // | Context |
| RPSudh, 5, 51.1 |
| mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / | Context |
| RRĂ…, R.kh., 1, 7.1 |
| hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / | Context |
| RRĂ…, R.kh., 1, 8.1 |
| jarāmaraṇadāridryaroganāśakaromataḥ / | Context |
| RRĂ…, R.kh., 1, 24.1 |
| sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām / | Context |
| RRĂ…, R.kh., 1, 26.2 |
| yama eva sa vijñeyaḥ martyānāṃ mṛtyurūpadhṛk // | Context |
| RRĂ…, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context |
| RRĂ…, R.kh., 1, 29.2 |
| doṣahīno yadā sūtastadā mṛtyujarāpahaḥ // | Context |
| RRĂ…, R.kh., 4, 48.1 |
| sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī / | Context |
| RRĂ…, R.kh., 5, 9.1 |
| śuddho gandho haredrogān kuṣṭhamṛtyujvarādikān / | Context |
| RRĂ…, R.kh., 5, 17.1 |
| kṣatriyo mṛtyujid rakto valīpalitarogahā / | Context |
| RRĂ…, R.kh., 6, 6.2 |
| tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit // | Context |
| RRĂ…, R.kh., 6, 15.1 |
| niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham / | Context |
| RRĂ…, R.kh., 6, 42.2 |
| anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham // | Context |
| RRĂ…, R.kh., 6, 43.2 |
| mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā // | Context |
| RRĂ…, R.kh., 7, 8.1 |
| tālako harate rogān kuṣṭhamṛtyujvarāpahaḥ / | Context |
| RRĂ…, R.kh., 7, 19.2 |
| kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ // | Context |
| RRĂ…, R.kh., 8, 73.2 |
| mehapāṇḍūdaravātakaphamṛtyukarau kila // | Context |
| RRĂ…, R.kh., 9, 53.4 |
| kurvanti ruṅmṛtyujarāvināśam // | Context |
| RRĂ…, V.kh., 9, 117.1 |
| drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam / | Context |
| RRS, 11, 20.2 |
| rase maraṇasaṃtāpamūrchānāṃ hetavaḥ kramāt // | Context |
| RRS, 11, 65.2 |
| sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam // | Context |
| RRS, 11, 87.2 |
| sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ // | Context |
| RRS, 2, 109.2 |
| vasanti te śilādhātau jarāmṛtyujigīṣayā // | Context |
| RRS, 3, 16.2 |
| durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Context |
| RRS, 3, 45.1 |
| śuddhagandho haredrogānkuṣṭhamṛtyujarādikān / | Context |
| RRS, 5, 20.2 |
| asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti // | Context |
| RRS, 5, 138.2 |
| hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Context |
| RRS, 5, 139.2 |
| gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context |
| RRS, 5, 148.3 |
| tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām // | Context |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Context |
| RSK, 2, 62.2 |
| sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat // | Context |
| RSK, 2, 64.1 |
| vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī / | Context |
| ŚdhSaṃh, 2, 11, 65.2 |
| mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam // | Context |