| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
| ÅK, 1, 26, 156.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ / | Context |
| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Context |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Context |
| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Context |
| ÅK, 1, 26, 230.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Context |
| BhPr, 2, 3, 7.2 |
| triṃśadvanopalair dadyāt puṭānyevaṃ caturdaśa / | Context |
| BhPr, 2, 3, 10.1 |
| śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| RArṇ, 10, 56.2 |
| ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ // | Context |
| RCint, 6, 26.1 |
| triṃśadvanopalairdeyāḥ puṭāścaivaṃ caturdaśa / | Context |
| RCūM, 10, 144.1 |
| vanotpalaśatenaiva bhāvayet paricūrṇya tat / | Context |
| RCūM, 11, 14.1 |
| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Context |
| RCūM, 12, 33.2 |
| aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ // | Context |
| RCūM, 14, 19.2 |
| svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ // | Context |
| RCūM, 14, 55.2 |
| puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ // | Context |
| RCūM, 16, 27.1 |
| viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Context |
| RCūM, 3, 10.2 |
| mūṣāmṛttuṣakārpāsavanopalapiṣṭakam // | Context |
| RCūM, 5, 50.2 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
| RCūM, 5, 103.1 |
| mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| RCūM, 5, 149.2 |
| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Context |
| RCūM, 5, 151.1 |
| pūrṇaṃ copalasāhasraiḥ kaṇṭhāvadhyatha nikṣipet / | Context |
| RCūM, 5, 155.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Context |
| RHT, 3, 23.1 |
| sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre / | Context |
| RKDh, 1, 1, 65.1 |
| atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RKDh, 1, 1, 175.1 |
| mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RKDh, 1, 2, 26.5 |
| dhātuṣūpalendhanadāhaḥ puṭam / | Context |
| RMañj, 5, 6.1 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / | Context |
| RMañj, 5, 13.2 |
| śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // | Context |
| RMañj, 5, 19.1 |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Context |
| RPSudh, 4, 9.2 |
| āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // | Context |
| RPSudh, 6, 36.2 |
| viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // | Context |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Context |
| RRÅ, R.kh., 4, 36.1 |
| krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet / | Context |
| RRÅ, R.kh., 7, 25.2 |
| tadvaṭīṃ cāndhamūṣāyāṃ upalaiḥ pacet // | Context |
| RRÅ, R.kh., 8, 18.2 |
| triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa // | Context |
| RRÅ, R.kh., 8, 38.2 |
| śoṣayedandhayet taṃ ca triṃśadvanyopalaiḥ pacet // | Context |
| RRÅ, R.kh., 8, 40.2 |
| ruddhvā triḥpuṭaiḥ pacyāt pañcaviṃśadvanopalaiḥ // | Context |
| RRÅ, V.kh., 1, 62.1 |
| koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ / | Context |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Context |
| RRÅ, V.kh., 5, 23.2 |
| yāmaṃ mardyaṃ tu tadruddhvā āraṇyotpalakaiḥ puṭet // | Context |
| RRÅ, V.kh., 5, 52.2 |
| aṅkollakāṣṭhaṃ prajvālya āraṇyopalacūrṇakam // | Context |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Context |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Context |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 9, 50.1 |
| ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam / | Context |
| RRS, 10, 9.1 |
| mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ / | Context |
| RRS, 10, 53.2 |
| pūrṇaṃ copalasāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Context |
| RRS, 10, 57.1 |
| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context |
| RRS, 3, 26.2 |
| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Context |
| RRS, 4, 39.1 |
| aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ / | Context |
| RRS, 5, 39.1 |
| śodhayed andhayantre ca triṃśadutpalakaiḥ pacet / | Context |
| RRS, 7, 14.1 |
| mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam / | Context |
| RRS, 9, 9.2 |
| dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ // | Context |
| RRS, 9, 41.2 |
| dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam // | Context |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RSK, 2, 8.2 |
| triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 11, 6.2 |
| triṃśadvanopalairdadyāt puṭānyevaṃ caturdaśa // | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 18.2 |
| pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ // | Context |
| ŚdhSaṃh, 2, 11, 19.2 |
| triṃśadvanopalairdeyaṃ jāyate hemabhasmakam // | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 28.1 |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Context |