| BhPr, 1, 8, 10.2 |
| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Context |
| BhPr, 1, 8, 20.1 |
| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram / | Context |
| BhPr, 1, 8, 26.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Context |
| BhPr, 1, 8, 64.1 |
| svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam / | Context |
| BhPr, 1, 8, 80.2 |
| śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam // | Context |
| BhPr, 1, 8, 85.2 |
| vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam // | Context |
| BhPr, 1, 8, 111.2 |
| pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit / | Context |
| BhPr, 2, 3, 18.2 |
| svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam // | Context |
| BhPr, 2, 3, 52.1 |
| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Context |
| BhPr, 2, 3, 68.1 |
| tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca / | Context |
| BhPr, 2, 3, 208.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit / | Context |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context |
| KaiNigh, 2, 4.2 |
| svādupākarasaṃ tiktaṃ hṛdyaṃ guru rasāyanam // | Context |
| KaiNigh, 2, 8.2 |
| rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram // | Context |
| KaiNigh, 2, 12.1 |
| lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit / | Context |
| KaiNigh, 2, 34.1 |
| pittalaḥ kaṭukaḥ pāke kaṇḍūvisarpakuṣṭhanut / | Context |
| KaiNigh, 2, 37.1 |
| vyavāyī kaṭukaḥ pāke svaryo vṛṣyo rasāyanaḥ / | Context |
| KaiNigh, 2, 41.2 |
| kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ // | Context |
| KaiNigh, 2, 62.2 |
| hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ // | Context |
| KaiNigh, 2, 65.1 |
| śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam / | Context |
| KaiNigh, 2, 93.1 |
| śārdūlaṃ paurasaṃ pauraṃ nakhadvayaṃ laghu svādu kaṭukaṃ rasapākayoḥ / | Context |
| KaiNigh, 2, 97.2 |
| saindhavaṃ pravaraṃ teṣāṃ madhuraṃ rasapākayoḥ // | Context |
| KaiNigh, 2, 102.1 |
| vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam / | Context |
| KaiNigh, 2, 107.2 |
| sāmudraṃ madhuraṃ pāke satiktaṃ kaṭukaṃ guru // | Context |
| KaiNigh, 2, 112.1 |
| romakaṃ kaṭukaṃ pāke laghvabhiṣyandi mūtralam / | Context |
| KaiNigh, 2, 129.2 |
| prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt // | Context |
| KaiNigh, 2, 134.2 |
| śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| MPālNigh, 4, 6.1 |
| lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Context |
| MPālNigh, 4, 22.1 |
| gandhakaḥ kaṭukaḥ pāke vīryoṣṇaḥ pittalaḥ saraḥ / | Context |
| MPālNigh, 4, 61.2 |
| śaṅkho hi kaṭukaḥ pāke kaṣāyo madhuro laghuḥ // | Context |
| RArṇ, 1, 53.1 |
| rasavīryavipāke ca sūtakastvamṛtopamaḥ / | Context |
| RājNigh, 13, 16.1 |
| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Context |
| RājNigh, 13, 19.1 |
| tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / | Context |
| RājNigh, 13, 26.1 |
| sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / | Context |
| RCint, 6, 72.1 |
| madhuraṃ kaṭukaṃ pāke suvarṇaṃ vīryaśītalam / | Context |
| RCint, 8, 220.2 |
| kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ // | Context |
| RCint, 8, 222.2 |
| kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ // | Context |
| RCūM, 11, 5.1 |
| gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ / | Context |
| RCūM, 12, 20.2 |
| pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RCūM, 14, 22.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Context |
| RCūM, 14, 38.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam / | Context |
| RCūM, 14, 44.2 |
| viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke // | Context |
| RCūM, 14, 69.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt / | Context |
| RCūM, 14, 87.1 |
| rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut / | Context |
| RMañj, 2, 56.1 |
| rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / | Context |
| RPSudh, 6, 38.1 |
| vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / | Context |
| RPSudh, 7, 21.1 |
| pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / | Context |
| RRS, 2, 74.2 |
| kiṃcitkaṣāyamadhuraḥ śītaḥ pāke kaṭurlaghuḥ / | Context |
| RRS, 3, 17.1 |
| gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ / | Context |
| RRS, 4, 27.2 |
| pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ // | Context |
| RRS, 5, 10.2 |
| medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam // | Context |
| RRS, 5, 27.1 |
| rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam / | Context |
| RRS, 5, 46.1 |
| tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt / | Context |
| RRS, 5, 48.2 |
| viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke // | Context |
| RRS, 5, 81.1 |
| rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut / | Context |
| RSK, 2, 9.1 |
| tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham / | Context |