| ÅK, 2, 1, 267.2 | 
	|   mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham // | Context | 
	| ÅK, 2, 1, 296.2 | 
	|   nāśayed viṣakāsārtisarvanetrāmayāpaham // | Context | 
	| BhPr, 1, 8, 42.1 | 
	|   kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ / | Context | 
	| BhPr, 1, 8, 60.1 | 
	|   cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Context | 
	| BhPr, 1, 8, 60.2 | 
	|   arśaḥ śothaṃ viṣaṃ kaṇḍūṃtridoṣamapi nāśayet // | Context | 
	| BhPr, 1, 8, 64.2 | 
	|   cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān / | Context | 
	| BhPr, 1, 8, 68.2 | 
	|   viṣāśmakuṣṭhakaṇḍūghnaṃ kharparaṃ cāpi tadguṇam // | Context | 
	| BhPr, 1, 8, 77.2 | 
	|   sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Context | 
	| BhPr, 1, 8, 105.2 | 
	|   hṛllāsakuṣṭhajvarakāmalāśca plīhāmavātau ca garaṃ nihanti // | Context | 
	| BhPr, 1, 8, 124.2 | 
	|   hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca // | Context | 
	| BhPr, 1, 8, 130.2 | 
	|   haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context | 
	| BhPr, 1, 8, 133.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context | 
	| BhPr, 1, 8, 138.1 | 
	|   kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / | Context | 
	| BhPr, 1, 8, 144.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| BhPr, 1, 8, 144.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| BhPr, 1, 8, 146.2 | 
	|   cakṣuṣyaṃ dāhapittāsrakaphahikkāviṣāpaham // | Context | 
	| BhPr, 1, 8, 147.2 | 
	|   khaṭī dāhāsrajicchītā madhurā viṣaśothajit // | Context | 
	| BhPr, 1, 8, 152.2 | 
	|   vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Context | 
	| BhPr, 1, 8, 186.2 | 
	|   cakṣuṣyāṇi ca śītāni viṣaghnāni dhṛtāni ca / | Context | 
	| BhPr, 2, 3, 19.3 | 
	|   viṣadvayakṣayonmādatridoṣajvaraśoṣajit // | Context | 
	| BhPr, 2, 3, 103.1 | 
	|   kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ / | Context | 
	| BhPr, 2, 3, 116.1 | 
	|   cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram / | Context | 
	| BhPr, 2, 3, 119.2 | 
	|   viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kharparaṃ matam // | Context | 
	| BhPr, 2, 3, 127.1 | 
	|   sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ / | Context | 
	| BhPr, 2, 3, 201.2 | 
	|   hṛllāsakaṇḍūjvarakāmalāṃśca plīhāmavātau ca garaṃ nihanti // | Context | 
	| BhPr, 2, 3, 217.2 | 
	|   hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca // | Context | 
	| BhPr, 2, 3, 227.1 | 
	|   haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam / | Context | 
	| BhPr, 2, 3, 232.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsranut // | Context | 
	| BhPr, 2, 3, 234.3 | 
	|   viṣāśmakuṣṭhakaṇḍūnāṃ nāśanaṃ paramaṃ matam // | Context | 
	| BhPr, 2, 3, 249.2 | 
	|   cakṣuṣyā lekhanāścāpi sārakā viṣahārakāḥ / | Context | 
	| KaiNigh, 2, 6.1 | 
	|   doṣatrayakṣayonmādagarodaraviṣajvarān / | Context | 
	| KaiNigh, 2, 6.1 | 
	|   doṣatrayakṣayonmādagarodaraviṣajvarān / | Context | 
	| KaiNigh, 2, 25.2 | 
	|   kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ // | Context | 
	| KaiNigh, 2, 27.1 | 
	|   vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet / | Context | 
	| KaiNigh, 2, 31.1 | 
	|   hanti doṣatrayaṃ kuṣṭhaṃ vraṇamehaviṣakṛmīn / | Context | 
	| KaiNigh, 2, 37.2 | 
	|   cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān // | Context | 
	| KaiNigh, 2, 45.2 | 
	|   varṇyā snigdhā kaphaśvāsakāsabhūtaviṣāsrahā // | Context | 
	| KaiNigh, 2, 47.2 | 
	|   haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam // | Context | 
	| KaiNigh, 2, 51.2 | 
	|   cakṣuṣyo dāhahṛllāsakaphapittaviṣāpahaḥ // | Context | 
	| KaiNigh, 2, 55.1 | 
	|   viṣāśmakuṣṭhakaṇḍūghnaṃ tadguṇaṃ kārparaṃ smṛtam / | Context | 
	| KaiNigh, 2, 59.2 | 
	|   tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Context | 
	| KaiNigh, 2, 63.1 | 
	|   netrārtikuṣṭhavisarpaviṣapittakaphapraṇut / | Context | 
	| KaiNigh, 2, 68.2 | 
	|   bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // | Context | 
	| KaiNigh, 2, 73.1 | 
	|   hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context | 
	| KaiNigh, 2, 80.1 | 
	|   kaphapittaviṣaśvitrakaṇḍūvraṇavisarpakān / | Context | 
	| KaiNigh, 2, 81.1 | 
	|   kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit / | Context | 
	| KaiNigh, 2, 82.1 | 
	|   keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ / | Context | 
	| KaiNigh, 2, 87.2 | 
	|   viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut // | Context | 
	| KaiNigh, 2, 89.2 | 
	|   nihanti viṣadāhāsrakaṇḍūkuṣṭhāśmahṛdgadān // | Context | 
	| KaiNigh, 2, 94.1 | 
	|   viṣakuṣṭhanakhasvedadaurgandhyāśrograhajvarān / | Context | 
	| KaiNigh, 2, 133.1 | 
	|   śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Context | 
	| KaiNigh, 2, 144.2 | 
	|   maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Context | 
	| KaiNigh, 2, 146.1 | 
	|   vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ / | Context | 
	| KaiNigh, 2, 148.1 | 
	|   khaṭikā madhurā śophaviṣadāhāsrajit / | Context | 
	| MPālNigh, 4, 4.1 | 
	|   kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit / | Context | 
	| MPālNigh, 4, 16.1 | 
	|   śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet / | Context | 
	| MPālNigh, 4, 24.2 | 
	|   vyavāyi kaṭukaṃ hanti kuṣṭhodaraviṣakṣayān // | Context | 
	| MPālNigh, 4, 26.2 | 
	|   tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit // | Context | 
	| MPālNigh, 4, 27.2 | 
	|   haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet / | Context | 
	| MPālNigh, 4, 29.1 | 
	|   gairikaṃ dāhapittāsrakaphahikkāviṣāpaham / | Context | 
	| MPālNigh, 4, 31.1 | 
	|   tutthakaṃ lekhanaṃ bhedi kaṇḍūkuṣṭhaviṣāpaham / | Context | 
	| MPālNigh, 4, 34.2 | 
	|   hiṃgulaṃ pittakaphanuccakṣuṣyaṃ viṣakuṣṭhahṛt // | Context | 
	| MPālNigh, 4, 36.1 | 
	|   sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham / | Context | 
	| MPālNigh, 4, 47.1 | 
	|   sphaṭikākhyā kaṣāyoṣṇā kaphapittaviṣavraṇān / | Context | 
	| MPālNigh, 4, 50.2 | 
	|   mauktikaṃ madhuraṃ śītaṃ rogaghnaṃ viṣanāśanam // | Context | 
	| MPālNigh, 4, 60.2 | 
	|   māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Context | 
	| MPālNigh, 4, 66.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| MPālNigh, 4, 66.2 | 
	|   cumbako lekhanaḥ śīto medoviṣagarāpahaḥ // | Context | 
	| RājNigh, 13, 49.1 | 
	|   manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / | Context | 
	| RājNigh, 13, 52.2 | 
	|   kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // | Context | 
	| RājNigh, 13, 66.2 | 
	|   bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Context | 
	| RājNigh, 13, 69.2 | 
	|   viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // | Context | 
	| RājNigh, 13, 78.1 | 
	|   kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / | Context | 
	| RājNigh, 13, 83.2 | 
	|   bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // | Context | 
	| RājNigh, 13, 88.2 | 
	|   cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // | Context | 
	| RājNigh, 13, 90.2 | 
	|   viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // | Context | 
	| RājNigh, 13, 92.2 | 
	|   nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // | Context | 
	| RājNigh, 13, 102.2 | 
	|   viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Context | 
	| RājNigh, 13, 122.2 | 
	|   gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // | Context | 
	| RājNigh, 13, 129.2 | 
	|   viṣadoṣaharā rucyā pācanī baladāyinī // | Context | 
	| RājNigh, 13, 153.1 | 
	|   mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / | Context | 
	| RājNigh, 13, 164.1 | 
	|   marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / | Context | 
	| RājNigh, 13, 207.2 | 
	|   kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // | Context | 
	| RCint, 6, 72.2 | 
	|   sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Context | 
	| RCint, 6, 72.2 | 
	|   sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam // | Context | 
	| RCint, 7, 20.2 | 
	|   avyāhataṃ viṣaharairvātādibhir aśoṣitam // | Context | 
	| RCint, 7, 43.2 | 
	|   sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam // | Context | 
	| RCint, 8, 246.1 | 
	|   pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCūM, 10, 74.1 | 
	|   niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca / | Context | 
	| RCūM, 10, 74.2 | 
	|   rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RCūM, 11, 5.2 | 
	|   āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit // | Context | 
	| RCūM, 11, 34.1 | 
	|   śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RCūM, 11, 50.2 | 
	|   īṣatpītā gurusnigdhā pītikā viṣanāśinī // | Context | 
	| RCūM, 11, 52.1 | 
	|   kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca / | Context | 
	| RCūM, 11, 57.2 | 
	|   sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca // | Context | 
	| RCūM, 11, 64.1 | 
	|   rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham / | Context | 
	| RCūM, 11, 65.2 | 
	|   netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Context | 
	| RCūM, 11, 66.2 | 
	|   atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Context | 
	| RCūM, 11, 77.2 | 
	|   kaṅkuṣṭhaviṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Context | 
	| RCūM, 11, 78.2 | 
	|   kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context | 
	| RCūM, 11, 79.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RCūM, 11, 87.1 | 
	|   hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context | 
	| RCūM, 12, 13.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RCūM, 12, 16.1 | 
	|   jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context | 
	| RCūM, 12, 19.1 | 
	|   puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context | 
	| RCūM, 14, 22.1 | 
	|   snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context | 
	| RCūM, 14, 23.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RCūM, 14, 23.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RCūM, 14, 24.2 | 
	|   bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham // | Context | 
	| RCūM, 14, 63.1 | 
	|   viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Context | 
	| RCūM, 14, 63.1 | 
	|   viṣaṃ garaṃ ca vegena vāmayatyeva niścitam / | Context | 
	| RMañj, 4, 31.2 | 
	|   viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Context | 
	| RMañj, 4, 32.1 | 
	|   goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / | Context | 
	| RMañj, 5, 44.1 | 
	|   grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / | Context | 
	| RPSudh, 4, 20.4 | 
	|   doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // | Context | 
	| RPSudh, 4, 91.3 | 
	|   medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Context | 
	| RPSudh, 4, 94.2 | 
	|   kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // | Context | 
	| RPSudh, 5, 57.2 | 
	|   pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Context | 
	| RPSudh, 5, 75.1 | 
	|   tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / | Context | 
	| RPSudh, 6, 12.2 | 
	|   kiṃcitpītā ca susnigdhā garadoṣavināśinī // | Context | 
	| RPSudh, 6, 13.2 | 
	|   kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // | Context | 
	| RPSudh, 6, 21.2 | 
	|   satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / | Context | 
	| RPSudh, 6, 25.1 | 
	|   pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / | Context | 
	| RPSudh, 6, 26.1 | 
	|   snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / | Context | 
	| RPSudh, 6, 27.1 | 
	|   sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / | Context | 
	| RPSudh, 6, 39.1 | 
	|   āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / | Context | 
	| RPSudh, 6, 62.2 | 
	|   bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // | Context | 
	| RPSudh, 6, 63.2 | 
	|   kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // | Context | 
	| RPSudh, 6, 65.2 | 
	|   soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / | Context | 
	| RPSudh, 6, 83.1 | 
	|   hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context | 
	| RPSudh, 7, 13.1 | 
	|   pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / | Context | 
	| RPSudh, 7, 16.0 | 
	|   śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // | Context | 
	| RPSudh, 7, 44.1 | 
	|   saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / | Context | 
	| RRÅ, R.kh., 8, 31.0 | 
	|   buddhividyāsmṛtikaraṃ viṣahāri rasāyanam // | Context | 
	| RRS, 2, 62.2 | 
	|   viṣaghno rasarājaśca jvarakuṣṭhakṣayapraṇut // | Context | 
	| RRS, 2, 74.3 | 
	|   tatsevanājjarāvyādhiviṣairna paribhūyate // | Context | 
	| RRS, 2, 122.1 | 
	|   niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca / | Context | 
	| RRS, 2, 122.2 | 
	|   rasāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham // | Context | 
	| RRS, 3, 17.2 | 
	|   āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit // | Context | 
	| RRS, 3, 48.2 | 
	|   hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context | 
	| RRS, 3, 53.1 | 
	|   kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham / | Context | 
	| RRS, 3, 54.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RRS, 3, 64.1 | 
	|   īṣatpītā guruḥ snigdhā pītikā viṣanāśanī / | Context | 
	| RRS, 3, 66.1 | 
	|   kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca / | Context | 
	| RRS, 3, 73.1 | 
	|   śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RRS, 3, 94.2 | 
	|   sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca // | Context | 
	| RRS, 3, 102.2 | 
	|   viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context | 
	| RRS, 3, 103.1 | 
	|   rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Context | 
	| RRS, 3, 104.2 | 
	|   netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Context | 
	| RRS, 3, 105.2 | 
	|   atidurdharahidhmāghnaṃ viṣajvaragadāpaham // | Context | 
	| RRS, 3, 125.2 | 
	|   kaṅkuṣṭhaṃ viṣanāśāya bhūyo bhūyaḥ pibennaraḥ // | Context | 
	| RRS, 4, 15.1 | 
	|   muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi / | Context | 
	| RRS, 4, 20.2 | 
	|   viṣabhūtādiśamanaṃ vidrumaṃ netraroganut // | Context | 
	| RRS, 4, 23.1 | 
	|   jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context | 
	| RRS, 4, 26.1 | 
	|   puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context | 
	| RRS, 5, 10.1 | 
	|   snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi / | Context | 
	| RRS, 5, 19.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RRS, 5, 19.2 | 
	|   ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context | 
	| RRS, 5, 114.2 | 
	|   yakṣmavyādhinibarhaṇaṃ garaharaṃ doṣatrayonmūlanam / | Context | 
	| RRS, 5, 139.2 | 
	|   gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat // | Context | 
	| RSK, 2, 9.2 | 
	|   vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham // | Context | 
	| ŚdhSaṃh, 2, 12, 238.2 | 
	|   jvaraṃ garamajīrṇaṃ ca jayedrogaharo rasaḥ // | Context |