| BhPr, 1, 8, 24.2 |
| lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Context |
| BhPr, 2, 3, 5.2 |
| asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt // | Context |
| BhPr, 2, 3, 17.3 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Context |
| BhPr, 2, 3, 53.2 |
| lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate // | Context |
| BhPr, 2, 3, 80.1 |
| yaśadaṃ girijaṃ tasya doṣāḥ śodhanamāraṇe / | Context |
| BhPr, 2, 3, 86.2 |
| punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ // | Context |
| BhPr, 2, 3, 93.2 |
| puṭaṣaṭkaṃ tato dadyād evaṃ tīkṣṇamṛtirbhavet // | Context |
| BhPr, 2, 3, 94.3 |
| evaṃ saptapuṭair mṛtyuṃ lauhacūrṇamavāpnuyāt // | Context |
| BhPr, 2, 3, 95.0 |
| satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Context |
| BhPr, 2, 3, 113.2 |
| māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati // | Context |
| BhPr, 2, 3, 216.2 |
| taddhānyābhramiti proktam abhramāraṇasiddhaye // | Context |
| RAdhy, 1, 29.2 |
| māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ // | Context |
| RAdhy, 1, 97.1 |
| niyāmikāṃ tato vacmi sūtasya mārakarmaṇi / | Context |
| RAdhy, 1, 105.1 |
| māraṇe mūrchane bandhe rasasyaitā niyojayet / | Context |
| RAdhy, 1, 106.2 |
| ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam // | Context |
| RAdhy, 1, 214.2 |
| svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Context |
| RAdhy, 1, 271.2 |
| yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe // | Context |
| RAdhy, 1, 276.1 |
| atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context |
| RArṇ, 12, 23.2 |
| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Context |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Context |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Context |
| RArṇ, 4, 20.1 |
| jāraṇe māraṇe caiva rasarājasya rañjane / | Context |
| RArṇ, 6, 84.0 |
| eṣa kāpāliko yogo vajramāraṇa uttamaḥ // | Context |
| RArṇ, 6, 103.2 |
| udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam // | Context |
| RArṇ, 6, 104.2 |
| kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam // | Context |
| RArṇ, 7, 147.1 |
| lohānāṃ māraṇaṃ vakṣye samāhitamanāḥ śṛṇu / | Context |
| RCint, 3, 34.2 |
| kadarthanenaiva napuṃsakatvam evaṃ bhavedasya rasasya paścāt / | Context |
| RCint, 4, 11.0 |
| ayodhātuvacchodhanamāraṇametasya // | Context |
| RCint, 4, 28.2 |
| ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet // | Context |
| RCint, 5, 22.0 |
| phalaṃ cāsya gandhakajāraṇanāgamāraṇādi // | Context |
| RCint, 6, 33.2 |
| sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet // | Context |
| RCint, 7, 59.3 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Context |
| RCint, 7, 64.1 |
| kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā / | Context |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Context |
| RCint, 8, 67.1 |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Context |
| RCint, 8, 106.1 |
| māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ / | Context |
| RCint, 8, 109.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Context |
| RCint, 8, 120.1 |
| kāntādilauhamāraṇavidhānasarvasvam ucyate tāvat / | Context |
| RCint, 8, 198.1 |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Context |
| RCūM, 10, 59.4 |
| svedakledavadhānvrajanti ca punardhmātāśca sattvāni te // | Context |
| RCūM, 10, 110.1 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ / | Context |
| RCūM, 11, 2.2 |
| śveto'tra khaṭikā prokto lepane lohamāraṇe // | Context |
| RCūM, 12, 26.2 |
| sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context |
| RCūM, 12, 35.1 |
| satyavāk etadvajrasya māraṇam / | Context |
| RCūM, 14, 14.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RCūM, 14, 15.1 |
| arilohena lohasya māraṇaṃ durguṇapradam / | Context |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Context |
| RCūM, 9, 12.1 |
| rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca / | Context |
| RCūM, 9, 19.2 |
| proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane // | Context |
| RHT, 14, 9.1 |
| evaṃ nigṛhya dhūmaṃ sudhiyā rasamāraṇaṃ kāryam / | Context |
| RHT, 3, 26.1 |
| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Context |
| RKDh, 1, 1, 61.2 |
| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Context |
| RKDh, 1, 1, 178.2 |
| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Context |
| RMañj, 3, 53.1 |
| ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / | Context |
| RMañj, 4, 14.0 |
| viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // | Context |
| RMañj, 5, 1.1 |
| hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / | Context |
| RMañj, 5, 3.2 |
| śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // | Context |
| RMañj, 5, 28.2 |
| śudhyate nātra sandeho māraṇaṃ vāpyathocyate // | Context |
| RMañj, 5, 34.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RMañj, 5, 56.3 |
| puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // | Context |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Context |
| RPSudh, 1, 6.2 |
| dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // | Context |
| RPSudh, 1, 7.2 |
| tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // | Context |
| RPSudh, 1, 8.2 |
| ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // | Context |
| RPSudh, 10, 27.2 |
| mañjūṣākāramūṣā sā kathitā rasamāraṇe // | Context |
| RPSudh, 4, 1.1 |
| athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / | Context |
| RPSudh, 4, 36.2 |
| paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // | Context |
| RPSudh, 4, 75.1 |
| athāparaḥ prakāro'tra kathyate lohamāraṇe / | Context |
| RPSudh, 4, 99.1 |
| athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Context |
| RPSudh, 4, 101.2 |
| nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // | Context |
| RPSudh, 4, 118.1 |
| saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / | Context |
| RPSudh, 5, 83.0 |
| pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // | Context |
| RPSudh, 5, 94.2 |
| gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / | Context |
| RPSudh, 5, 118.2 |
| noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // | Context |
| RPSudh, 6, 23.2 |
| kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // | Context |
| RPSudh, 7, 31.2 |
| śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // | Context |
| RPSudh, 7, 66.1 |
| ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / | Context |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRÅ, R.kh., 2, 15.1 |
| athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe / | Context |
| RRÅ, R.kh., 3, 1.1 |
| athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate / | Context |
| RRÅ, R.kh., 3, 19.2 |
| mārayet pūrvayogena māraṇaṃ cātra kathyate // | Context |
| RRÅ, R.kh., 3, 33.2 |
| niyāmakāstato vakṣye sūtasya mārakarmaṇi // | Context |
| RRÅ, R.kh., 3, 41.2 |
| māraṇe mūrcchane bandhe rasasyaitāni yojayet // | Context |
| RRÅ, R.kh., 3, 43.1 |
| ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam / | Context |
| RRÅ, R.kh., 5, 14.0 |
| mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ // | Context |
| RRÅ, R.kh., 5, 31.1 |
| viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Context |
| RRÅ, R.kh., 5, 35.2 |
| vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Context |
| RRÅ, R.kh., 5, 36.2 |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Context |
| RRÅ, R.kh., 7, 27.3 |
| etacchuddhalohānāṃ yuktasthāne māraṇe yojyam // | Context |
| RRÅ, R.kh., 7, 34.0 |
| ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt // | Context |
| RRÅ, R.kh., 8, 5.2 |
| śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī // | Context |
| RRÅ, R.kh., 8, 50.2 |
| śudhyate nātra sandeho māraṇaṃ kathyate'dhunā // | Context |
| RRÅ, R.kh., 8, 73.1 |
| pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau / | Context |
| RRÅ, V.kh., 14, 71.2 |
| yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet // | Context |
| RRÅ, V.kh., 16, 52.2 |
| cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat // | Context |
| RRÅ, V.kh., 2, 2.1 |
| rasādilohaparyantaṃ śodhane māraṇe hitam / | Context |
| RRÅ, V.kh., 2, 45.3 |
| mūrchane māraṇe caiva bandhane ca praśasyate // | Context |
| RRÅ, V.kh., 3, 25.1 |
| mūrchane māraṇe bandhe dvaṃdvamelāpake hitā / | Context |
| RRÅ, V.kh., 3, 63.2 |
| sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet // | Context |
| RRÅ, V.kh., 3, 127.3 |
| āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param // | Context |
| RRÅ, V.kh., 3, 128.1 |
| vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca / | Context |
| RRS, 2, 118.2 |
| naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ // | Context |
| RRS, 3, 14.2 |
| śveto 'tra khaṭikāprokto lepane lohamāraṇe // | Context |
| RRS, 4, 33.2 |
| sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram // | Context |
| RRS, 4, 40.1 |
| satyavāk etadvajrasya māraṇam / | Context |
| RRS, 5, 13.1 |
| lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā / | Context |
| RRS, 5, 13.3 |
| arilohena lohasya māraṇaṃ durguṇapradam // | Context |
| RRS, 5, 52.2 |
| śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate // | Context |
| RRS, 5, 53.2 |
| śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // | Context |
| RRS, 5, 100.1 |
| oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam / | Context |
| RRS, 5, 162.2 |
| ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Context |
| RRS, 5, 199.0 |
| tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet // | Context |
| RSK, 2, 11.1 |
| śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam / | Context |
| RSK, 2, 12.2 |
| etadbhasmāmlalipto'sistāmravarṇastadā mṛtiḥ // | Context |
| RSK, 2, 40.2 |
| nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ // | Context |
| RSK, 2, 54.1 |
| kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe / | Context |
| RSK, 2, 55.2 |
| tayoḥ samaṃ suvarṇādinirutthaṃ śīghramāraṇam // | Context |
| RSK, 2, 61.2 |
| mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram // | Context |
| ŚdhSaṃh, 2, 11, 16.2 |
| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Context |
| ŚdhSaṃh, 2, 11, 28.1 |
| tāmrarītidhvanivadhe samagandhakayogataḥ / | Context |
| ŚdhSaṃh, 2, 11, 40.1 |
| punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ / | Context |
| ŚdhSaṃh, 2, 11, 45.2 |
| puṭaṣaṭkaṃ tato dadyādevaṃ tīkṣṇamṛtirbhavet // | Context |
| ŚdhSaṃh, 2, 11, 47.1 |
| evaṃ saptapuṭairmṛtyuṃ lohacūrṇamavāpnuyāt / | Context |
| ŚdhSaṃh, 2, 11, 48.1 |
| stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet / | Context |
| ŚdhSaṃh, 2, 11, 69.1 |
| marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Context |
| ŚdhSaṃh, 2, 11, 85.2 |
| taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet // | Context |