| RCūM, 14, 40.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālamuttamam / | Context |
| RCūM, 14, 40.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Context |
| RCūM, 14, 41.2 |
| kṣālitaṃ ca punaḥ kṛṣṇametanmlecchakatāmrakam // | Context |
| RPSudh, 4, 35.2 |
| nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Context |
| RRS, 5, 42.1 |
| mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam / | Context |
| RRS, 5, 42.2 |
| nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Context |
| RRS, 5, 43.2 |
| kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam // | Context |
| RSK, 2, 14.1 |
| dvyarkau nepālamlecchau tu rase nepāla uttamaḥ / | Context |
| RSK, 2, 15.1 |
| mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ / | Context |