| BhPr, 1, 8, 28.2 |
| dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ // | Context |
| BhPr, 1, 8, 47.2 |
| chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati // | Context |
| BhPr, 1, 8, 138.1 |
| kaṣāyaṃ lekhanaṃ snigdhaṃ grāhi chardiviṣāpaham / | Context |
| BhPr, 1, 8, 143.4 |
| rājāvarttaḥ pramehaghnaśchardihikkānivāraṇaḥ // | Context |
| BhPr, 2, 3, 57.1 |
| eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ / | Context |
| BhPr, 2, 3, 67.1 |
| vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim / | Context |
| BhPr, 2, 3, 70.2 |
| dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ // | Context |
| KaiNigh, 2, 52.1 |
| suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / | Context |
| KaiNigh, 2, 73.1 |
| hikkāśvāsaviṣacchardikaphapittakṣayāsrajit / | Context |
| KaiNigh, 2, 145.2 |
| pramehanāśakṛcchardirogaghno rājavartakaḥ // | Context |
| MPālNigh, 4, 29.2 |
| cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // | Context |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Context |
| RājNigh, 13, 46.1 |
| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Context |
| RājNigh, 13, 63.2 |
| cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // | Context |
| RājNigh, 13, 102.2 |
| viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // | Context |
| RājNigh, 13, 118.2 |
| mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Context |
| RCint, 6, 41.2 |
| pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye // | Context |
| RCint, 6, 42.3 |
| puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim // | Context |
| RCint, 7, 42.1 |
| tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate / | Context |
| RCint, 7, 101.0 |
| vāntirbhrāntiryadā na stastadā śuddhiṃ vinirdiśet // | Context |
| RCint, 8, 245.2 |
| kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam // | Context |
| RCūM, 11, 63.2 |
| vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam // | Context |
| RCūM, 11, 65.2 |
| netryaṃ hidhmāviṣacchardikaphapittāsrakopanut // | Context |
| RCūM, 11, 87.1 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Context |
| RCūM, 12, 19.1 |
| puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context |
| RCūM, 14, 64.1 |
| atireke 'tivāntau ca santāpe cātimātrake / | Context |
| RCūM, 14, 65.1 |
| ativāntau bhajedbhṛṣṭamikṣukhaṇḍaṃ tu śītalam / | Context |
| RMañj, 3, 69.2 |
| vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // | Context |
| RMañj, 3, 77.2 |
| trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // | Context |
| RMañj, 5, 25.1 |
| bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / | Context |
| RPSudh, 5, 76.1 |
| vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / | Context |
| RPSudh, 6, 24.1 |
| sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / | Context |
| RPSudh, 6, 26.1 |
| snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / | Context |
| RPSudh, 6, 83.1 |
| hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RPSudh, 7, 19.1 |
| kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context |
| RRĂ…, R.kh., 8, 71.1 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana / | Context |
| RRS, 11, 132.1 |
| udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Context |
| RRS, 3, 48.2 |
| hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / | Context |
| RRS, 3, 104.2 |
| netryaṃ hidhmāviṣachardikaphapittāsraroganut // | Context |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Context |
| RRS, 4, 26.1 |
| puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context |
| RRS, 5, 47.2 |
| vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat // | Context |
| RRS, 5, 55.2 |
| vāntiṃ bhrāntiṃ virekaṃ ca na karoti kadācana // | Context |
| RSK, 2, 17.1 |
| kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context |
| ŚdhSaṃh, 2, 11, 35.2 |
| vāntiṃ bhrāntiṃ klamaṃ mūrcchāṃ na karoti kadācana // | Context |
| ŚdhSaṃh, 2, 12, 80.1 |
| plīhodare vātarakte chardyāṃ caiva gudāṅkure / | Context |
| ŚdhSaṃh, 2, 12, 82.1 |
| madhunā lehayecchardihikkākopopaśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 104.1 |
| yadā chardirbhavettasya dadyācchinnāśṛtaṃ tadā / | Context |