| ÅK, 2, 1, 267.1 | 
	|   vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param / | Context | 
	| ÅK, 2, 1, 335.2 | 
	|   sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam // | Context | 
	| BhPr, 1, 8, 20.2 | 
	|   vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Context | 
	| BhPr, 1, 8, 38.2 | 
	|   kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau // | Context | 
	| BhPr, 1, 8, 47.1 | 
	|   ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Context | 
	| BhPr, 1, 8, 81.2 | 
	|   mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām // | Context | 
	| BhPr, 1, 8, 111.3 | 
	|   hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Context | 
	| BhPr, 1, 8, 131.2 | 
	|   vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak // | Context | 
	| BhPr, 1, 8, 140.0 | 
	|   ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt // | Context | 
	| BhPr, 1, 8, 142.1 | 
	|   sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān / | Context | 
	| BhPr, 1, 8, 152.2 | 
	|   vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut / | Context | 
	| BhPr, 1, 8, 202.2 | 
	|   āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Context | 
	| BhPr, 2, 3, 52.2 | 
	|   vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Context | 
	| BhPr, 2, 3, 72.2 | 
	|   kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca // | Context | 
	| BhPr, 2, 3, 208.2 | 
	|   hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ // | Context | 
	| BhPr, 2, 3, 219.1 | 
	|   aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt / | Context | 
	| BhPr, 2, 3, 253.2 | 
	|   āgneyaṃ vātakaphahṛdyogavāhi madāvaham // | Context | 
	| BhPr, 2, 3, 254.2 | 
	|   yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Context | 
	| KaiNigh, 2, 9.1 | 
	|   vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit / | Context | 
	| KaiNigh, 2, 21.1 | 
	|   rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit / | Context | 
	| KaiNigh, 2, 26.2 | 
	|   ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit // | Context | 
	| KaiNigh, 2, 34.2 | 
	|   kaphavātakṣayaplīhakṛmīn hanti rasāyanam // | Context | 
	| KaiNigh, 2, 52.1 | 
	|   suvarṇagairikaṃ tadvat cakṣuṣyaṃ vamivātanut / | Context | 
	| KaiNigh, 2, 66.1 | 
	|   vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān / | Context | 
	| KaiNigh, 2, 93.2 | 
	|   tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau // | Context | 
	| KaiNigh, 2, 105.1 | 
	|   viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam / | Context | 
	| KaiNigh, 2, 108.2 | 
	|   susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam // | Context | 
	| KaiNigh, 2, 111.1 | 
	|   raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam / | Context | 
	| KaiNigh, 2, 112.2 | 
	|   vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca // | Context | 
	| KaiNigh, 2, 116.1 | 
	|   kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam / | Context | 
	| KaiNigh, 2, 120.2 | 
	|   nihanti kaphavātāmaśvāsaśūlagalāmayān // | Context | 
	| KaiNigh, 2, 128.1 | 
	|   ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt / | Context | 
	| KaiNigh, 2, 129.1 | 
	|   uṣakṣāro mūtrayonikeśānilabalāpahaḥ / | Context | 
	| MPālNigh, 4, 5.2 | 
	|   rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam // | Context | 
	| MPālNigh, 4, 22.2 | 
	|   hanti kuṣṭhakṣayaplīhakaphavātarasāmayān // | Context | 
	| MPālNigh, 4, 33.2 | 
	|   hanti kaṇḍūtiviṣaśvitramūtrakṛcchrakaphānilān // | Context | 
	| MPālNigh, 4, 38.1 | 
	|   sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit / | Context | 
	| MPālNigh, 4, 43.2 | 
	|   chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Context | 
	| RAdhy, 1, 19.1 | 
	|   pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt / | Context | 
	| RArṇ, 7, 38.1 | 
	|   rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ / | Context | 
	| RājNigh, 13, 16.2 | 
	|   vātapittaharaṃ rucyaṃ valīpalitanāśanam // | Context | 
	| RājNigh, 13, 26.2 | 
	|   uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // | Context | 
	| RājNigh, 13, 30.2 | 
	|   śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // | Context | 
	| RājNigh, 13, 33.1 | 
	|   kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / | Context | 
	| RājNigh, 13, 42.1 | 
	|   lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / | Context | 
	| RājNigh, 13, 45.1 | 
	|   lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / | Context | 
	| RājNigh, 13, 66.2 | 
	|   bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // | Context | 
	| RājNigh, 13, 76.1 | 
	|   sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / | Context | 
	| RājNigh, 13, 88.2 | 
	|   cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // | Context | 
	| RājNigh, 13, 134.2 | 
	|   karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // | Context | 
	| RājNigh, 13, 136.2 | 
	|   sekaprayogataścaiva śākhāśaityānilāpahā // | Context | 
	| RājNigh, 13, 138.2 | 
	|   kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // | Context | 
	| RājNigh, 13, 147.1 | 
	|   māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / | Context | 
	| RājNigh, 13, 169.1 | 
	|   puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / | Context | 
	| RājNigh, 13, 180.1 | 
	|   nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / | Context | 
	| RājNigh, 13, 186.1 | 
	|   gomedako 'mla uṣṇaśca vātakopavikārajit / | Context | 
	| RājNigh, 13, 191.1 | 
	|   vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam / | Context | 
	| RājNigh, 13, 204.2 | 
	|   vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // | Context | 
	| RCint, 6, 79.2 | 
	|   plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma // | Context | 
	| RCint, 6, 83.2 | 
	|   vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ / | Context | 
	| RCint, 6, 83.3 | 
	|   tārasya rañjako nāgo vātapittakaphāpahaḥ // | Context | 
	| RCint, 7, 11.0 | 
	|   etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Context | 
	| RCint, 7, 20.2 | 
	|   avyāhataṃ viṣaharairvātādibhir aśoṣitam // | Context | 
	| RCint, 7, 116.2 | 
	|   kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā / | Context | 
	| RCint, 8, 43.2 | 
	|   vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta // | Context | 
	| RCint, 8, 77.2 | 
	|   hanti vātaṃ tathā pittaṃ kuṣṭhāni viṣamajvaram // | Context | 
	| RCint, 8, 148.2 | 
	|   pittasamīraṇaśleṣmaprakṛtīnāṃ madhyamastu samaḥ // | Context | 
	| RCint, 8, 176.1 | 
	|   vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān / | Context | 
	| RCint, 8, 208.2 | 
	|   vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit // | Context | 
	| RCint, 8, 210.1 | 
	|   ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam / | Context | 
	| RCint, 8, 224.1 | 
	|   yathākramaṃ vātapitte śleṣmapitte kaphe triṣu / | Context | 
	| RCint, 8, 227.1 | 
	|   vātapittakaphaghnaistu niryūhais tat subhāvitam / | Context | 
	| RCint, 8, 246.1 | 
	|   pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCint, 8, 246.1 | 
	|   pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān / | Context | 
	| RCūM, 10, 2.1 | 
	|   gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam / | Context | 
	| RCūM, 10, 56.1 | 
	|   pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context | 
	| RCūM, 10, 86.2 | 
	|   marutpittaharo vṛṣyo vimalo'tirasāyanaḥ // | Context | 
	| RCūM, 10, 94.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Context | 
	| RCūM, 10, 100.1 | 
	|   śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut / | Context | 
	| RCūM, 10, 147.1 | 
	|   vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ / | Context | 
	| RCūM, 11, 34.1 | 
	|   śleṣmavātaviṣaraktabhūtanut kevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RCūM, 11, 57.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Context | 
	| RCūM, 11, 64.2 | 
	|   śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context | 
	| RCūM, 11, 79.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RCūM, 11, 100.2 | 
	|   kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā // | Context | 
	| RCūM, 11, 104.2 | 
	|   agnijāras tridoṣaghno dhanurvātādivātanut / | Context | 
	| RCūM, 11, 112.1 | 
	|   sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham / | Context | 
	| RCūM, 12, 7.1 | 
	|   māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt / | Context | 
	| RCūM, 12, 19.1 | 
	|   puṣparāgaṃ viṣachardikaphavātāgnimāndyanut / | Context | 
	| RCūM, 14, 38.2 | 
	|   snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam // | Context | 
	| RCūM, 14, 75.2 | 
	|   gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam // | Context | 
	| RCūM, 14, 79.1 | 
	|   muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context | 
	| RCūM, 14, 87.2 | 
	|   sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Context | 
	| RCūM, 14, 129.2 | 
	|   hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān // | Context | 
	| RCūM, 14, 133.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopaṇam / | Context | 
	| RCūM, 14, 146.1 | 
	|   atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham / | Context | 
	| RCūM, 14, 158.2 | 
	|   aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ // | Context | 
	| RCūM, 14, 176.2 | 
	|   krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam // | Context | 
	| RCūM, 15, 25.1 | 
	|   kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām / | Context | 
	| RMañj, 3, 38.2 | 
	|   aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // | Context | 
	| RMañj, 3, 69.1 | 
	|   aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / | Context | 
	| RMañj, 3, 92.1 | 
	|   kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Context | 
	| RMañj, 5, 23.1 | 
	|   śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / | Context | 
	| RMañj, 5, 43.2 | 
	|   tārastho rañjano nāgo vātapittakaphāpahaḥ // | Context | 
	| RMañj, 5, 49.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / | Context | 
	| RMañj, 6, 35.1 | 
	|   ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / | Context | 
	| RMañj, 6, 39.3 | 
	|   saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Context | 
	| RMañj, 6, 46.2 | 
	|   dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // | Context | 
	| RMañj, 6, 56.1 | 
	|   dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context | 
	| RMañj, 6, 78.1 | 
	|   navajvare mahāghore vāte saṃgrahaṇīgade / | Context | 
	| RMañj, 6, 81.2 | 
	|   kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // | Context | 
	| RMañj, 6, 86.2 | 
	|   āmavāte vātaśūle gulme plīhni jalodare // | Context | 
	| RMañj, 6, 87.2 | 
	|   agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // | Context | 
	| RMañj, 6, 113.2 | 
	|   dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // | Context | 
	| RMañj, 6, 128.2 | 
	|   kapholvaṇe'tivāte ca apasmāre halīmake // | Context | 
	| RMañj, 6, 155.2 | 
	|   vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // | Context | 
	| RMañj, 6, 177.1 | 
	|   kampavātapraśāntyarthaṃ nirvāte nivasetsadā / | Context | 
	| RMañj, 6, 177.2 | 
	|   triguṇākhyo raso nāma tripakṣātkampavātanut // | Context | 
	| RMañj, 6, 180.1 | 
	|   māṣaikamārdrakadrāvair lehayed vātanāśanam / | Context | 
	| RMañj, 6, 181.1 | 
	|   sarvavātavikārāṃstu nihantyākṣepakādikān / | Context | 
	| RMañj, 6, 183.2 | 
	|   dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context | 
	| RMañj, 6, 189.2 | 
	|   vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // | Context | 
	| RMañj, 6, 192.3 | 
	|   viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Context | 
	| RMañj, 6, 208.1 | 
	|   vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / | Context | 
	| RPSudh, 3, 8.2 | 
	|   pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā // | Context | 
	| RPSudh, 3, 45.2 | 
	|   śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet // | Context | 
	| RPSudh, 3, 46.2 | 
	|   vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā // | Context | 
	| RPSudh, 3, 47.2 | 
	|   daśamūlaśṛtenāpi vātajvaranibarhaṇī // | Context | 
	| RPSudh, 3, 58.1 | 
	|   sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / | Context | 
	| RPSudh, 4, 56.2 | 
	|   vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // | Context | 
	| RPSudh, 4, 91.2 | 
	|   baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / | Context | 
	| RPSudh, 4, 93.2 | 
	|   aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / | Context | 
	| RPSudh, 4, 94.1 | 
	|   baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / | Context | 
	| RPSudh, 4, 103.1 | 
	|   pramehān vātajān rogān dhanurvātādikān gadān / | Context | 
	| RPSudh, 4, 113.1 | 
	|   mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / | Context | 
	| RPSudh, 5, 57.2 | 
	|   pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // | Context | 
	| RPSudh, 5, 102.0 | 
	|   vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // | Context | 
	| RPSudh, 5, 108.2 | 
	|   girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // | Context | 
	| RPSudh, 5, 132.2 | 
	|   nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // | Context | 
	| RPSudh, 6, 10.1 | 
	|   vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / | Context | 
	| RPSudh, 6, 21.1 | 
	|   rasāyanavarā sarvā vātaśleṣmavināśinī / | Context | 
	| RPSudh, 6, 25.2 | 
	|   varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // | Context | 
	| RPSudh, 6, 75.1 | 
	|   vṛṣyā doṣaharī netryā kaphavātavināśinī / | Context | 
	| RPSudh, 7, 7.1 | 
	|   saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / | Context | 
	| RPSudh, 7, 10.2 | 
	|   dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // | Context | 
	| RPSudh, 7, 19.1 | 
	|   kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / | Context | 
	| RRÅ, R.kh., 6, 1.1 | 
	|   aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham / | Context | 
	| RRÅ, R.kh., 7, 8.2 | 
	|   śodhitaḥ śītavīrye ca kurute vāyuvardhanam // | Context | 
	| RRÅ, R.kh., 8, 73.2 | 
	|   mehapāṇḍūdaravātakaphamṛtyukarau kila // | Context | 
	| RRS, 11, 25.2 | 
	|   vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Context | 
	| RRS, 11, 132.2 | 
	|   abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ // | Context | 
	| RRS, 2, 2.2 | 
	|   gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam / | Context | 
	| RRS, 2, 90.2 | 
	|   marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ // | Context | 
	| RRS, 2, 101.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Context | 
	| RRS, 2, 106.2 | 
	|   śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt // | Context | 
	| RRS, 3, 54.2 | 
	|   viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca // | Context | 
	| RRS, 3, 73.1 | 
	|   śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ / | Context | 
	| RRS, 3, 75.1 | 
	|   aśuddhaṃ tālamāyughnaṃ kaphamārutamehakṛt / | Context | 
	| RRS, 3, 94.1 | 
	|   manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī / | Context | 
	| RRS, 3, 103.2 | 
	|   śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam // | Context | 
	| RRS, 3, 139.2 | 
	|   kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / | Context | 
	| RRS, 3, 143.1 | 
	|   agnijārastridoṣaghno dhanurvātādivātanut / | Context | 
	| RRS, 3, 160.1 | 
	|   pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ / | Context | 
	| RRS, 4, 13.1 | 
	|   māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut / | Context | 
	| RRS, 4, 26.1 | 
	|   puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut / | Context | 
	| RRS, 5, 27.2 | 
	|   snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam // | Context | 
	| RRS, 5, 28.1 | 
	|   raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Context | 
	| RRS, 5, 72.1 | 
	|   muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context | 
	| RRS, 5, 139.1 | 
	|   lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut / | Context | 
	| RRS, 5, 155.1 | 
	|   vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam / | Context | 
	| RRS, 5, 171.1 | 
	|   atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham / | Context | 
	| RRS, 5, 187.2 | 
	|   aśītivātajānrogāndhanurvātaṃ viśeṣataḥ // | Context | 
	| RRS, 5, 207.2 | 
	|   kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam // | Context | 
	| RSK, 2, 17.1 | 
	|   kuṣṭhaṃ reko vamirbhrāntistāpo vātaśca kāmalā / | Context | 
	| RSK, 3, 4.2 | 
	|   te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ // | Context | 
	| RSK, 3, 12.1 | 
	|   śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam / | Context | 
	| ŚdhSaṃh, 2, 12, 43.2 | 
	|   nāgavallīrasaiḥ sārdhaṃ vātapittajvarāpaham // | Context | 
	| ŚdhSaṃh, 2, 12, 63.2 | 
	|   ghṛtena vātaje dadyānnavanītena pittaje // | Context | 
	| ŚdhSaṃh, 2, 12, 106.1 | 
	|   agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati / | Context | 
	| ŚdhSaṃh, 2, 12, 113.1 | 
	|   kāse śvāse kṣaye vāte kaphe grahaṇikāgade / | Context | 
	| ŚdhSaṃh, 2, 12, 168.2 | 
	|   bhakṣayedvātarogārto nāmnā svacchandabhairavaḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 212.2 | 
	|   sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 233.1 | 
	|   sarvānvātavikārāṃstu nihantyākṣepakādikān / | Context | 
	| ŚdhSaṃh, 2, 12, 286.1 | 
	|   mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau / | Context |