| RArṇ, 13, 3.1 |
| abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet / | Context |
| RCint, 2, 13.2 |
| vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Context |
| RCint, 8, 134.2 |
| prathamaṃ sthālīpākaṃ dadyād tatkṣayāt tadanu // | Context |
| RCūM, 14, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvat punaḥ punaḥ / | Context |
| RCūM, 15, 20.2 |
| tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 1, 32.1 |
| tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt / | Context |
| RRÅ, V.kh., 15, 62.1 |
| kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate / | Context |
| RRÅ, V.kh., 6, 69.1 |
| punarlepyaṃ punaḥpācyaṃ yāvatkāṃsyaṃ kṣayaṃ vrajet / | Context |
| RRS, 5, 33.1 |
| jātasīsakṣayaṃ yāvaddhamettāvatpunaḥ punaḥ / | Context |
| RRS, 8, 45.1 |
| na tatpuṭasahasreṇa kṣayamāyāti sarvathā / | Context |
| RSK, 2, 21.2 |
| tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ // | Context |
| ŚdhSaṃh, 2, 12, 77.2 |
| raktapitte kaphe śvāse kāse ca svarasaṃkṣaye // | Context |