| RRÅ, V.kh., 12, 25.2 | 
	| yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam // | Context | 
	| RRÅ, V.kh., 14, 43.1 | 
	| rasakasya tu yatsattvaṃ cūrṇitaṃ vābhiṣekitam / | Context | 
	| RRÅ, V.kh., 15, 31.1 | 
	| dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet / | Context | 
	| RRÅ, V.kh., 15, 36.1 | 
	| svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam / | Context | 
	| RRÅ, V.kh., 15, 65.1 | 
	| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Context | 
	| RRÅ, V.kh., 15, 87.1 | 
	| pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat / | Context | 
	| RRÅ, V.kh., 15, 101.2 | 
	| rasabījamidaṃ khyātaṃ cūrṇitaṃ cābhiṣecayet // | Context | 
	| RRÅ, V.kh., 15, 108.1 | 
	| suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam / | Context | 
	| RRÅ, V.kh., 16, 12.0 | 
	| etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam // | Context | 
	| RRÅ, V.kh., 16, 59.2 | 
	| evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet // | Context | 
	| RRÅ, V.kh., 16, 82.1 | 
	| tatkhoṭaṃ vābhiṣiktaṃ tu samukhe jārayedrase / | Context | 
	| RRÅ, V.kh., 16, 107.2 | 
	| tasminsvarṇaṃ palaikaṃ tu cūrṇitaṃ cābhiṣekitam // | Context | 
	| RRÅ, V.kh., 18, 143.2 | 
	| jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai // | Context | 
	| RRÅ, V.kh., 18, 150.1 | 
	| pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam / | Context |