| BhPr, 2, 3, 188.1 |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Context |
| BhPr, 2, 3, 195.2 |
| gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Context |
| RArṇ, 15, 167.1 |
| ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet / | Context |
| RArṇ, 16, 55.0 |
| ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet // | Context |
| RArṇ, 16, 102.1 |
| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Context |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Context |
| RCūM, 15, 33.2 |
| ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā // | Context |
| RCūM, 16, 75.1 |
| ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ / | Context |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Context |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Context |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Context |
| RRÅ, R.kh., 3, 21.2 |
| liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Context |
| RRÅ, V.kh., 8, 102.2 |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Context |
| RRS, 11, 42.1 |
| itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet / | Context |
| RRS, 5, 46.2 |
| ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam // | Context |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Context |
| RSK, 2, 24.2 |
| sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param // | Context |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Context |