| RAdhy, 1, 369.2 | 
	|   prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ // | Context | 
	| RArṇ, 11, 62.2 | 
	|   yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam // | Context | 
	| RArṇ, 12, 12.2 | 
	|   lepamātreṇa tenaiva kuṣṭhānaṣṭādaśa priye / | Context | 
	| RArṇ, 12, 14.2 | 
	|   lepamātreṇa tenaiva catuḥṣaṣṭitamo bhavet // | Context | 
	| RArṇ, 12, 18.0 | 
	|   tena bhakṣitamātreṇa valīpalitavarjitaḥ // | Context | 
	| RArṇ, 12, 28.2 | 
	|   tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ // | Context | 
	| RArṇ, 12, 198.0 | 
	|   ayaṃ ca sparśamātreṇa lohānyaṣṭau ca vedhayet // | Context | 
	| RArṇ, 7, 15.1 | 
	|   jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Context | 
	| RArṇ, 7, 146.2 | 
	|   tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ // | Context | 
	| RArṇ, 7, 150.2 | 
	|   nihanyādgandhamātreṇa yadvā mākṣikakesarī // | Context | 
	| RCint, 7, 13.2 | 
	|   taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam // | Context | 
	| RCint, 8, 190.2 | 
	|   saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Context | 
	| RCūM, 16, 50.1 | 
	|   varāṃ lohasamāṃ sthūlāṃ sparśamātreṇa līlayā / | Context | 
	| RCūM, 16, 51.1 | 
	|   mṛtamutthāpayenmartyaścakṣuṣoḥ kṣepamātrataḥ / | Context | 
	| RCūM, 16, 54.2 | 
	|   ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ // | Context | 
	| RHT, 15, 3.1 | 
	|   ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa / | Context | 
	| RHT, 15, 8.1 | 
	|   atha nijarasaparibhāvitasuradālīcūrṇavāpamātreṇa / | Context | 
	| RHT, 8, 11.2 | 
	|   cāraṇajāraṇamātrātkurute rasamindragopanibham // | Context | 
	| RMañj, 6, 199.2 | 
	|   jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // | Context | 
	| RPSudh, 1, 139.2 | 
	|   yena vijñātamātreṇa vedhajño jāyate naraḥ // | Context | 
	| RPSudh, 4, 93.3 | 
	|   hanti bhakṣaṇamātreṇa saptakaikena nānyathā // | Context | 
	| RRÅ, V.kh., 17, 42.2 | 
	|   taccūrṇaṃ vāpamātreṇa drutiḥ syāt svarṇatārayoḥ // | Context | 
	| RRÅ, V.kh., 17, 46.2 | 
	|   tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat // | Context | 
	| RRÅ, V.kh., 18, 125.2 | 
	|   taddhūmagaṃdhamātreṇa sarvaṃ bhavati kāṃcanam // | Context | 
	| RRÅ, V.kh., 8, 137.2 | 
	|   taccūrṇavāpamātreṇa atyantaṃ mṛdutāṃ vrajet // | Context | 
	| RRS, 11, 13.2 | 
	|   rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam // | Context | 
	| RRS, 5, 40.2 | 
	|   taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ // | Context | 
	| RRS, 5, 146.2 | 
	|   tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat // | Context | 
	| RSK, 2, 30.2 | 
	|   mriyate puṭamātreṇa tanmehān hanti viṃśatim // | Context |