| ÅK, 2, 1, 4.3 |
| capalāśmajabhūnāgaharidrāśmāgnijārakāḥ // | Context |
| BhPr, 1, 8, 192.0 |
| haridrātulyamūlo yo hāridraḥ sa udāhṛtaḥ // | Context |
| BhPr, 2, 3, 150.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam / | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 167.1 |
| kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet / | Context |
| RAdhy, 1, 100.1 |
| kākamācī mahārāṣṭrī haridrā tilaparṇikā / | Context |
| RAdhy, 1, 265.1 |
| śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet / | Context |
| RArṇ, 10, 46.1 |
| dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ / | Context |
| RArṇ, 11, 136.1 |
| rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam / | Context |
| RArṇ, 11, 164.1 |
| ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam / | Context |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Context |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Context |
| RArṇ, 12, 121.1 |
| anenaiva prakāreṇa niśārdhaṃ hema śodhayet / | Context |
| RArṇ, 12, 223.1 |
| lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam / | Context |
| RArṇ, 12, 322.1 |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Context |
| RArṇ, 12, 328.2 |
| iṅgudīphalamadhye vā rajanīdvayamadhyataḥ // | Context |
| RArṇ, 17, 55.1 |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Context |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Context |
| RArṇ, 17, 60.2 |
| haridre dve varārohe chāgamūtreṇa peṣayet // | Context |
| RArṇ, 17, 83.1 |
| mañjiṣṭhā rajanīdvaṃdvaṃ kāṅkṣī kanakamākṣikam / | Context |
| RArṇ, 17, 85.1 |
| kaṅkuṣṭhaṃ gandhapāṣāṇaṃ rajanīdvitayaṃ tathā / | Context |
| RArṇ, 17, 117.1 |
| kaṅguṇītailamañjiṣṭhāharidrādvayakuṅkumam / | Context |
| RArṇ, 17, 159.2 |
| dve pale ca haridrāyā ekatraiva tu mardayet // | Context |
| RArṇ, 5, 12.1 |
| kāñcanī vanarājī ca kākamācī ca keśinī / | Context |
| RArṇ, 5, 39.3 |
| kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā // | Context |
| RArṇ, 7, 35.2 |
| ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam // | Context |
| RArṇ, 7, 113.1 |
| gaurīphalāni kṣurako rajanītumburūṇi ca / | Context |
| RArṇ, 7, 113.1 |
| gaurīphalāni kṣurako rajanītumburūṇi ca / | Context |
| RArṇ, 8, 80.2 |
| karavīraṃ devadāruṃ saralaṃ rajanīdvayam // | Context |
| RCint, 3, 8.2 |
| rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / | Context |
| RCint, 3, 128.2 |
| karavīraṃ devadāru saralo rajanīdvayam // | Context |
| RCint, 3, 226.2 |
| kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ // | Context |
| RCint, 4, 13.2 |
| bhṛṅgāmalakasāreṇa haridrāyā rasena ca // | Context |
| RCint, 6, 49.1 |
| prathame rajanīcūrṇaṃ dvitīye ca yavānikām / | Context |
| RCint, 7, 16.1 |
| haridrāgranthivadgranthiḥ kṛṣṇavarṇo'tibhīṣaṇaḥ / | Context |
| RCint, 7, 43.1 |
| viṣaṃ hanyādrasaḥ pīto rajanīmeghanādayoḥ / | Context |
| RCint, 8, 248.1 |
| viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Context |
| RCūM, 10, 60.2 |
| kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ / | Context |
| RCūM, 10, 118.1 |
| haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Context |
| RCūM, 14, 143.1 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet / | Context |
| RCūM, 14, 147.1 |
| sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet / | Context |
| RCūM, 14, 166.1 |
| taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RCūM, 14, 192.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RCūM, 16, 31.1 |
| rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ / | Context |
| RCūM, 9, 24.1 |
| kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / | Context |
| RHT, 16, 4.1 |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Context |
| RMañj, 1, 22.1 |
| iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / | Context |
| RMañj, 1, 31.1 |
| kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / | Context |
| RMañj, 4, 8.2 |
| hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // | Context |
| RMañj, 6, 218.1 |
| kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Context |
| RMañj, 6, 335.2 |
| gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // | Context |
| RMañj, 6, 338.0 |
| pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // | Context |
| RPSudh, 4, 85.1 |
| ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / | Context |
| RPSudh, 4, 96.1 |
| dālayecca rase nāgaṃ sinduvāraharidrayoḥ / | Context |
| RPSudh, 5, 125.1 |
| śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / | Context |
| RRÅ, R.kh., 2, 3.2 |
| iṣṭakārajanīcūrṇaiḥ ṣoḍaśāṃśaiḥ rasasya tu // | Context |
| RRÅ, R.kh., 2, 12.1 |
| kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet / | Context |
| RRÅ, R.kh., 7, 54.2 |
| jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam // | Context |
| RRÅ, R.kh., 8, 42.2 |
| haridrāgolake kṣiptvā golaṃ hayapurīṣake // | Context |
| RRÅ, R.kh., 8, 76.1 |
| niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / | Context |
| RRÅ, R.kh., 8, 76.2 |
| gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // | Context |
| RRÅ, R.kh., 8, 97.2 |
| śirīṣarajanīcūrṇaiḥ kumāryāḥ śubhagolakam // | Context |
| RRÅ, R.kh., 9, 29.2 |
| mākṣikaṃ ca śilā hyamlair haridrā maricāni ca // | Context |
| RRÅ, V.kh., 10, 23.2 |
| khādiraṃ devadāruṃ ca dviniśā raktacandanam // | Context |
| RRÅ, V.kh., 13, 51.2 |
| niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam // | Context |
| RRÅ, V.kh., 13, 53.1 |
| haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam / | Context |
| RRÅ, V.kh., 13, 58.1 |
| rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā / | Context |
| RRÅ, V.kh., 13, 61.2 |
| rajanīgṛhadhūmaṃ ca daśānāmekabhāgakam // | Context |
| RRÅ, V.kh., 13, 73.2 |
| strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet / | Context |
| RRÅ, V.kh., 13, 78.1 |
| rajanyāḥ pañcagavyena piṇḍībaddhaṃ tu kārayet / | Context |
| RRÅ, V.kh., 14, 46.1 |
| unmattamunipatrāṇi rajanī kākamācikā / | Context |
| RRÅ, V.kh., 15, 44.1 |
| śuddhasūtaṃ dṛḍhaṃ mardyaṃ rajanīcūrṇasaṃyutam / | Context |
| RRÅ, V.kh., 16, 9.1 |
| gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam / | Context |
| RRÅ, V.kh., 18, 174.1 |
| rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam / | Context |
| RRÅ, V.kh., 19, 71.3 |
| bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham // | Context |
| RRÅ, V.kh., 19, 72.1 |
| bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā / | Context |
| RRÅ, V.kh., 19, 116.1 |
| tatpādaṃ rajanī cātha tasminmadhye vinikṣipet / | Context |
| RRÅ, V.kh., 19, 116.2 |
| gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet // | Context |
| RRÅ, V.kh., 2, 13.2 |
| kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā // | Context |
| RRÅ, V.kh., 2, 23.2 |
| tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt / | Context |
| RRÅ, V.kh., 2, 43.3 |
| kumārīrajanīcunnaiḥ pātyaṃ pātanayantrake // | Context |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Context |
| RRÅ, V.kh., 3, 7.2 |
| muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // | Context |
| RRÅ, V.kh., 5, 50.2 |
| niśāyuktena takreṇa saptavāraṃ tu ḍhālanam / | Context |
| RRÅ, V.kh., 6, 52.2 |
| kāñcanīmūlacūrṇaṃ tu haritālaṃ manaḥśilā // | Context |
| RRS, 10, 89.1 |
| kiṃśukaḥ karṇikāraśca haridrādvitayaṃ tathā / | Context |
| RRS, 11, 40.1 |
| haridrāṅkolaśampākakumārītriphalāgnibhiḥ / | Context |
| RRS, 11, 56.2 |
| kākamācī mahārāṣṭrī haridrā tilaparṇikā // | Context |
| RRS, 11, 104.1 |
| niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet / | Context |
| RRS, 2, 66.2 |
| vajrakandaniśākalkaphalacūrṇasamanvitam // | Context |
| RRS, 2, 150.1 |
| haridrātriphalārālāsindhudhūmaiḥ saṭaṅkaṇaiḥ / | Context |
| RRS, 2, 154.1 |
| sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam / | Context |
| RRS, 2, 155.1 |
| lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ / | Context |
| RRS, 3, 130.2 |
| sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ // | Context |
| RRS, 5, 109.1 |
| snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām / | Context |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Context |
| RRS, 5, 167.2 |
| gotakrapiṣṭarajanīsāreṇa saha pāyayet // | Context |
| RRS, 5, 172.1 |
| sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / | Context |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RRS, 5, 226.1 |
| prakṣālya rajanītoyaiḥ śītalaiśca jalairapi / | Context |
| RSK, 1, 4.2 |
| śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Context |
| RSK, 1, 10.1 |
| niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak / | Context |
| RSK, 3, 6.1 |
| rajanīṃ meghanādaṃ vā sarpākṣīṃ vā ghṛtānvitām / | Context |
| ŚdhSaṃh, 2, 12, 145.2 |
| haridrāvāriṇā caiva mocakandarasena ca // | Context |
| ŚdhSaṃh, 2, 12, 205.1 |
| kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet / | Context |
| ŚdhSaṃh, 2, 12, 208.1 |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Context |