| RājNigh, 13, 1.2 |
| kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // | Context |
| RājNigh, 13, 43.1 |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Context |
| RājNigh, 13, 43.1 |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Context |
| RājNigh, 13, 43.1 |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Context |
| RājNigh, 13, 43.1 |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Context |
| RājNigh, 13, 43.1 |
| muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / | Context |
| RājNigh, 13, 43.2 |
| aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // | Context |
| RājNigh, 13, 43.2 |
| aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // | Context |
| RājNigh, 13, 43.2 |
| aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // | Context |
| RājNigh, 13, 43.2 |
| aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // | Context |
| RCūM, 14, 77.1 |
| muṇḍaṃ tīkṣṇaṃ ca kāntaṃ ca triḥprakāramayaḥ smṛtam / | Context |
| RCūM, 14, 77.2 |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Context |
| RCūM, 14, 78.2 |
| hataṃ yatprasaredduḥkhaṃ tanmuṇḍaṃ madhyamaṃ smṛtam / | Context |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Context |
| RCūM, 14, 79.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RCūM, 14, 96.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RCūM, 5, 34.2 |
| muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ // | Context |
| RMañj, 5, 55.1 |
| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 68.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RMañj, 5, 71.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RPSudh, 4, 57.2 |
| kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // | Context |
| RPSudh, 4, 65.1 |
| muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / | Context |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Context |
| RRÅ, R.kh., 9, 5.2 |
| kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param // | Context |
| RRÅ, R.kh., 9, 10.2 |
| secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye // | Context |
| RRÅ, R.kh., 9, 15.2 |
| catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam // | Context |
| RRÅ, R.kh., 9, 22.2 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ // | Context |
| RRÅ, R.kh., 9, 32.2 |
| nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam // | Context |
| RRÅ, R.kh., 9, 42.1 |
| mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Context |
| RRÅ, R.kh., 9, 50.1 |
| kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam / | Context |
| RRÅ, R.kh., 9, 57.1 |
| evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ / | Context |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
| RRÅ, R.kh., 9, 66.2 |
| kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam // | Context |
| RRÅ, V.kh., 1, 60.2 |
| paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake // | Context |
| RRÅ, V.kh., 15, 123.2 |
| svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt // | Context |
| RRÅ, V.kh., 3, 114.1 |
| catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam / | Context |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Context |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Context |
| RRS, 5, 68.0 |
| mṛdu kuṇṭhaṃ kaḍāraṃ ca trividhaṃ muṇḍamucyate // | Context |
| RRS, 5, 72.1 |
| muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri / | Context |
| RRS, 5, 101.2 |
| muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati // | Context |
| RRS, 5, 117.2 |
| catvāriṃśatpuṭairevaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam / | Context |
| RRS, 5, 135.3 |
| kāntaṃ tīkṣṇaṃ ca muṃḍaṃ ca nirutthaṃ jāyate mṛtam // | Context |
| RRS, 5, 148.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Context |
| RRS, 5, 148.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam / | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RRS, 5, 152.1 |
| ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / | Context |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Context |
| RSK, 2, 34.2 |
| mṛdu kuṇṭhaṃ ca kāṇḍāraṃ trividhaṃ muṇḍamucyate // | Context |
| RSK, 2, 38.1 |
| muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ / | Context |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| RSK, 2, 51.1 |
| kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / | Context |
| ŚdhSaṃh, 2, 12, 204.1 |
| bhasmasūtaṃ mṛtaṃ kāntaṃ muṇḍabhasma śilājatu / | Context |