| BhPr, 1, 8, 190.1 |
| viṣaṃ tu garalaḥ kṣveḍastasya bhedān udāhare / | Context |
| BhPr, 1, 8, 190.4 |
| hālāhalo brahmaputro viṣabhedā amī nava // | Context |
| BhPr, 1, 8, 205.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| BhPr, 2, 3, 229.1 |
| tālakasyaiva bhedo'sti manoguptaitadantaram / | Context |
| BhPr, 2, 3, 238.2 |
| nīlāñjanaṃ śuktibhedāḥ kṣullakāḥ savarāṭakāḥ // | Context |
| BhPr, 2, 3, 255.2 |
| guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ // | Context |
| MPālNigh, 4, 64.2 |
| tadbhedo gauḍapāṣāṇaḥ kṣīrapāka udāhṛtaḥ / | Context |
| RArṇ, 10, 9.0 |
| evaṃ pañcavidhā devi rasabhedā nirūpitāḥ // | Context |
| RArṇ, 6, 8.2 |
| anekavarṇabhedena taccaturvidhamabhrakam // | Context |
| RArṇ, 7, 77.2 |
| dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt // | Context |
| RājNigh, 13, 39.1 |
| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Context |
| RājNigh, 13, 199.2 |
| nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // | Context |
| RājNigh, 13, 219.1 |
| iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / | Context |
| RCint, 4, 17.0 |
| dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate // | Context |
| RCint, 7, 12.0 |
| kālakūṭameṣaśṛṅgīdardurahālāhalakarkoṭagranthihāridraraktaśṛṅgīkeśarayamadaṃṣṭrāprabhedena daśaviṣāṇi parivarjanīyāni // | Context |
| RCint, 7, 47.3 |
| saurāṣṭrikaḥ iti proktā viṣabhedā amī nava // | Context |
| RCint, 7, 48.2 |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ // | Context |
| RCint, 7, 50.1 |
| śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RCūM, 12, 3.2 |
| sulakṣmāṇi sujātīni ratnānyuktāni siddhaye // | Context |
| RCūM, 14, 44.1 |
| utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste / | Context |
| RKDh, 1, 1, 165.1 |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context |
| RMañj, 3, 16.1 |
| śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Context |
| RPSudh, 4, 21.2 |
| kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // | Context |
| RPSudh, 4, 55.1 |
| jayedbahuvidhān rogān anupānaprabhedataḥ / | Context |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Context |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Context |
| RPSudh, 7, 2.1 |
| sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / | Context |
| RPSudh, 7, 21.2 |
| teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // | Context |
| RRĂ…, R.kh., 5, 16.1 |
| śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Context |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Context |
| RRS, 5, 67.0 |
| muṃḍaṃ tīkṣṇaṃ ca kāṃtaṃ ca triprakāramayaḥ smṛtam // | Context |
| RSK, 2, 34.1 |
| muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ / | Context |
| ŚdhSaṃh, 2, 12, 19.1 |
| saurāṣṭrika iti proktā viṣabhedā amī nava / | Context |
| ŚdhSaṃh, 2, 12, 20.1 |
| guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ / | Context |