| ÅK, 1, 26, 210.1 | 
	| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Context | 
	| RAdhy, 1, 133.2 | 
	| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Context | 
	| RAdhy, 1, 177.2 | 
	| saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // | Context | 
	| RAdhy, 1, 256.1 | 
	| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Context | 
	| RAdhy, 1, 256.2 | 
	| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Context | 
	| RAdhy, 1, 289.2 | 
	| veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham // | Context | 
	| RAdhy, 1, 291.1 | 
	| ekaviṃśativāraiśca bhūmau kurkuṭakaiḥ puṭaiḥ / | Context | 
	| RAdhy, 1, 293.2 | 
	| veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ // | Context | 
	| RAdhy, 1, 346.1 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam / | Context | 
	| RAdhy, 1, 349.2 | 
	| liptvā bhūmau pradātavyaṃ chāṇakaiḥ kaukkuṭaṃ puṭam // | Context | 
	| RAdhy, 1, 462.2 | 
	| brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Context | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context | 
	| RArṇ, 12, 146.1 | 
	| tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Context | 
	| RArṇ, 12, 162.4 | 
	| bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet // | Context | 
	| RArṇ, 12, 164.1 | 
	| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Context | 
	| RArṇ, 12, 190.2 | 
	| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Context | 
	| RArṇ, 12, 192.2 | 
	| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Context | 
	| RArṇ, 12, 203.2 | 
	| te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ // | Context | 
	| RArṇ, 12, 254.1 | 
	| paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / | Context | 
	| RArṇ, 12, 278.2 | 
	| pakṣamāsādiṣaṇmāsavedhanāni mahītale // | Context | 
	| RArṇ, 12, 308.2 | 
	| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Context | 
	| RArṇ, 13, 21.3 | 
	| tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Context | 
	| RArṇ, 14, 52.2 | 
	| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context | 
	| RArṇ, 15, 8.1 | 
	| māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ / | Context | 
	| RArṇ, 15, 39.2 | 
	| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context | 
	| RArṇ, 15, 105.2 | 
	| bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam // | Context | 
	| RArṇ, 15, 155.2 | 
	| andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context | 
	| RArṇ, 15, 170.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 188.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 15, 196.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 97.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 16, 105.2 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context | 
	| RArṇ, 4, 19.1 | 
	| tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context | 
	| RArṇ, 4, 61.2 | 
	| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Context | 
	| RArṇ, 6, 22.2 | 
	| koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham // | Context | 
	| RArṇ, 7, 4.1 | 
	| ye tatra patitā bhūmau kṣatādrudhirabindavaḥ / | Context | 
	| RArṇ, 9, 14.3 | 
	| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Context | 
	| RCint, 3, 26.1 | 
	| saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet / | Context | 
	| RCint, 3, 216.2 | 
	| kuṅkumālepanaṃ varjyaṃ na svapetkuśalaḥ kṣitau // | Context | 
	| RCint, 4, 36.2 | 
	| goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ // | Context | 
	| RCint, 7, 38.2 | 
	| vege tṛtīye dāhaḥ syāccaturthe patanaṃ bhuvi // | Context | 
	| RCint, 8, 152.1 | 
	| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Context | 
	| RCūM, 10, 121.1 | 
	| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Context | 
	| RCūM, 5, 135.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RHT, 16, 20.1 | 
	| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Context | 
	| RMañj, 3, 61.2 | 
	| goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // | Context | 
	| RMañj, 4, 24.2 | 
	| tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // | Context | 
	| RPSudh, 5, 128.1 | 
	| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Context | 
	| RRÅ, R.kh., 2, 10.2 | 
	| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context | 
	| RRÅ, R.kh., 9, 2.3 | 
	| pāke dagdhaṃ bhavati śikharākāratā naiva bhūmau / | Context | 
	| RRÅ, V.kh., 17, 14.1 | 
	| tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet / | Context | 
	| RRÅ, V.kh., 17, 58.2 | 
	| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Context | 
	| RRÅ, V.kh., 19, 95.2 | 
	| ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ // | Context | 
	| RRÅ, V.kh., 20, 83.2 | 
	| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context | 
	| RRÅ, V.kh., 20, 95.2 | 
	| nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu // | Context | 
	| RRÅ, V.kh., 20, 113.2 | 
	| cūrṇitaṃ ṭaṃkaṇaṃ kṣiptvā tadbhāṇḍasthaṃ khanedbhuvi // | Context | 
	| RRÅ, V.kh., 8, 10.2 | 
	| ādāya drāvayed bhūmau pūrvatailena secayet // | Context | 
	| RRS, 10, 30.3 | 
	| bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari // | Context | 
	| RRS, 10, 40.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RRS, 10, 56.2 | 
	| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context | 
	| RRS, 10, 57.1 | 
	| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context | 
	| RRS, 10, 62.1 | 
	| vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ / | Context | 
	| RRS, 2, 153.1 | 
	| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Context | 
	| RRS, 5, 95.2 | 
	| pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Context | 
	| RRS, 9, 30.1 | 
	| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context | 
	| RSK, 2, 36.2 | 
	| pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Context |