BhPr, 1, 8, 89.1 |
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ / | Context |
BhPr, 1, 8, 116.1 |
viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham / | Context |
BhPr, 1, 8, 169.2 |
sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Context |
BhPr, 1, 8, 170.1 |
rasāyane mato vipraḥ sarvasiddhipradāyakaḥ / | Context |
BhPr, 1, 8, 200.1 |
brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Context |
BhPr, 1, 8, 201.1 |
rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye / | Context |
RAdhy, 1, 176.3 |
ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Context |
RArṇ, 6, 67.2 |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā // | Context |
RArṇ, 6, 75.1 |
rasāyane bhavedvipro hyaṇimādiguṇapradaḥ / | Context |
RArṇ, 6, 102.2 |
snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet // | Context |
RājNigh, 13, 176.1 |
śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Context |
RājNigh, 13, 178.1 |
vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / | Context |
RājNigh, 13, 183.2 |
viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Context |
RCint, 7, 25.2 |
brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ // | Context |
RCint, 7, 26.1 |
sarvarogaharo vipraḥ kṣatriyo rasavādakṛt / | Context |
RCint, 7, 27.1 |
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Context |
RCint, 7, 50.1 |
śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
RCint, 7, 55.1 |
vipro rasāyane proktaḥ kṣatriyo roganāśane / | Context |
RCint, 8, 95.1 |
brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ / | Context |
RCint, 8, 122.2 |
śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine // | Context |
RCint, 8, 192.2 |
nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā // | Context |
RCūM, 12, 24.2 |
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context |
RCūM, 15, 26.2 |
anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet // | Context |
RCūM, 3, 30.2 |
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // | Context |
RMañj, 2, 2.1 |
brahmahā sa durācārī mama drohī maheśvari / | Context |
RMañj, 3, 16.1 |
śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
RMañj, 3, 20.1 |
vipro rasāyane proktaḥ kṣatriyo roganāśane / | Context |
RMañj, 4, 9.2 |
brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // | Context |
RMañj, 4, 10.2 |
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / | Context |
RPSudh, 1, 18.1 |
kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Context |
RPSudh, 1, 29.1 |
dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / | Context |
RPSudh, 2, 59.1 |
vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / | Context |
RPSudh, 3, 13.3 |
sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ // | Context |
RPSudh, 7, 18.2 |
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // | Context |
RPSudh, 7, 22.2 |
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // | Context |
RRÅ, R.kh., 3, 2.1 |
brahmahā sa durācāro mama drohī maheśvari / | Context |
RRÅ, R.kh., 5, 16.1 |
śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ / | Context |
RRÅ, R.kh., 5, 16.2 |
rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ // | Context |
RRÅ, R.kh., 5, 31.1 |
viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ / | Context |
RRÅ, R.kh., 5, 32.2 |
ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Context |
RRÅ, R.kh., 5, 33.2 |
arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam // | Context |
RRÅ, R.kh., 5, 34.2 |
etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat // | Context |
RRÅ, R.kh., 5, 35.2 |
vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam // | Context |
RRÅ, V.kh., 1, 71.2 |
harṣayed dvijadevāṃśca tarpayediṣṭadevatām // | Context |
RRÅ, V.kh., 13, 105.2 |
taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam // | Context |
RRÅ, V.kh., 3, 2.1 |
śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ / | Context |
RRS, 11, 123.1 |
arcayitvā yathāśakti devagobrāhmaṇānapi / | Context |
RRS, 4, 31.2 |
brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam // | Context |
RRS, 7, 32.1 |
nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / | Context |
RSK, 1, 4.2 |
śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ // | Context |