| ÅK, 1, 26, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context | 
	| ÅK, 1, 26, 208.2 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Context | 
	| ÅK, 1, 26, 209.1 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Context | 
	| ÅK, 1, 26, 210.1 | 
	| gartāddharaṇiparyantaṃ tiryagdalasamanvitam / | Context | 
	| ÅK, 1, 26, 210.2 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnakam // | Context | 
	| ÅK, 1, 26, 211.1 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context | 
	| ÅK, 1, 26, 223.2 | 
	| nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context | 
	| BhPr, 2, 3, 22.1 | 
	| gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Context | 
	| BhPr, 2, 3, 25.1 | 
	| sapādahastamānena kuṇḍe nimne tathāyate / | Context | 
	| BhPr, 2, 3, 27.1 | 
	| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Context | 
	| BhPr, 2, 3, 27.2 | 
	| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Context | 
	| BhPr, 2, 3, 28.0 | 
	| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Context | 
	| BhPr, 2, 3, 29.1 | 
	| yat puṭaṃ dīyate khāte hyaṣṭasaṅkhyair vanopalaiḥ / | Context | 
	| RCint, 8, 136.1 | 
	| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context | 
	| RCint, 8, 140.1 | 
	| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Context | 
	| RCūM, 14, 200.2 | 
	| sārdhahastapravistāre nimne garte sugarttake // | Context | 
	| RCūM, 14, 200.2 | 
	| sārdhahastapravistāre nimne garte sugarttake // | Context | 
	| RCūM, 14, 201.1 | 
	| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Context | 
	| RCūM, 14, 202.1 | 
	| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Context | 
	| RCūM, 15, 13.3 | 
	| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Context | 
	| RCūM, 5, 23.1 | 
	| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context | 
	| RCūM, 5, 47.2 | 
	| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context | 
	| RCūM, 5, 134.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RCūM, 5, 134.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Context | 
	| RCūM, 5, 135.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RCūM, 5, 136.1 | 
	| kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam / | Context | 
	| RCūM, 5, 136.2 | 
	| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context | 
	| RCūM, 5, 148.1 | 
	| nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RCūM, 5, 153.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context | 
	| RKDh, 1, 1, 21.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RKDh, 1, 1, 37.2 | 
	| bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context | 
	| RKDh, 1, 1, 39.1 | 
	| pātram etattu gartasthe pātre yatnena vinyaset / | Context | 
	| RKDh, 1, 1, 40.1 | 
	| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Context | 
	| RKDh, 1, 1, 45.2 | 
	| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Context | 
	| RKDh, 1, 1, 64.3 | 
	| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context | 
	| RKDh, 1, 1, 94.3 | 
	| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Context | 
	| RKDh, 1, 1, 95.1 | 
	| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Context | 
	| RMañj, 3, 9.1 | 
	| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context | 
	| RMañj, 6, 30.1 | 
	| śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Context | 
	| RPSudh, 1, 54.3 | 
	| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context | 
	| RPSudh, 10, 37.1 | 
	| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Context | 
	| RPSudh, 10, 37.2 | 
	| āpūrya kokilair gartaṃ pradhamedekabhastrayā / | Context | 
	| RPSudh, 2, 67.2 | 
	| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Context | 
	| RPSudh, 2, 68.2 | 
	| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Context | 
	| RPSudh, 2, 97.2 | 
	| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context | 
	| RPSudh, 3, 28.2 | 
	| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context | 
	| RPSudh, 3, 29.1 | 
	| avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam / | Context | 
	| RPSudh, 4, 81.1 | 
	| chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / | Context | 
	| RPSudh, 4, 86.2 | 
	| tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // | Context | 
	| RRÅ, R.kh., 3, 3.1 | 
	| saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / | Context | 
	| RRÅ, V.kh., 16, 25.1 | 
	| jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat / | Context | 
	| RRÅ, V.kh., 2, 46.1 | 
	| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context | 
	| RRS, 10, 39.1 | 
	| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Context | 
	| RRS, 10, 39.2 | 
	| vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Context | 
	| RRS, 10, 40.2 | 
	| gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam // | Context | 
	| RRS, 10, 41.1 | 
	| kiṃcit samunnataṃ bāhyagartābhimukhanimnagam / | Context | 
	| RRS, 10, 41.2 | 
	| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context | 
	| RRS, 10, 55.0 | 
	| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context | 
	| RSK, 2, 41.2 | 
	| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context | 
	| ŚdhSaṃh, 2, 12, 62.1 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context | 
	| ŚdhSaṃh, 2, 12, 102.2 | 
	| garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context | 
	| ŚdhSaṃh, 2, 12, 110.1 | 
	| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |