| RArṇ, 12, 364.2 |
| ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca // | Context |
| RCint, 4, 28.1 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā / | Context |
| RCint, 8, 17.1 |
| tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / | Context |
| RCint, 8, 35.2 |
| ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt // | Context |
| RCint, 8, 237.2 |
| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context |
| RCint, 8, 238.1 |
| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Context |
| RCint, 8, 241.1 |
| vṛṣyagaṇacūrṇatulyaṃ tat puṭapakvaṃ ghanaṃ sitā dviguṇam / | Context |
| RCint, 8, 268.1 |
| asya vallayugalaṃ sasitaṃ cet sevitaṃ harati mehagaṇaugham / | Context |
| RCūM, 14, 55.1 |
| vilipya sāraghopetasitayā ca trivārakam / | Context |
| RCūM, 14, 65.2 |
| yadvā bilvabhavaṃ kvāthaṃ sitayā saha pāyayet // | Context |
| RCūM, 15, 46.1 |
| sitāsārdrakatakraiśca mardayitvā tathotthitaḥ / | Context |
| RCūM, 16, 68.2 |
| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Context |
| RCūM, 3, 11.2 |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // | Context |
| RHT, 15, 12.1 |
| kṛṣṇāgarunābhisitai rasonasitarāmaṭhairimā drutayaḥ / | Context |
| RMañj, 3, 52.2 |
| dadhnā ghṛtena madhunā svacchayā sitayā tathā // | Context |
| RMañj, 6, 80.1 |
| pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Context |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context |
| RMañj, 6, 107.2 |
| dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Context |
| RMañj, 6, 108.1 |
| pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / | Context |
| RMañj, 6, 131.1 |
| catustulyā sitā yojyā matsyapittena bhāvayet / | Context |
| RMañj, 6, 282.2 |
| bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // | Context |
| RMañj, 6, 299.2 |
| muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // | Context |
| RMañj, 6, 302.1 |
| raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / | Context |
| RMañj, 6, 305.2 |
| pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // | Context |
| RMañj, 6, 311.2 |
| kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context |
| RMañj, 6, 312.1 |
| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context |
| RRÅ, R.kh., 2, 31.1 |
| kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet / | Context |
| RRÅ, R.kh., 6, 28.1 |
| sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam / | Context |
| RRÅ, V.kh., 18, 7.1 |
| kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam / | Context |
| RRÅ, V.kh., 18, 9.1 |
| kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ / | Context |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Context |
| RRS, 10, 90.2 |
| sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ // | Context |
| RRS, 7, 14.3 |
| śikhitrā govaraṃ caiva śarkarā ca sitopalā // | Context |
| RSK, 2, 47.2 |
| sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet // | Context |
| RSK, 2, 54.2 |
| sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau // | Context |
| ŚdhSaṃh, 2, 12, 148.1 |
| sitācandanasaṃyuktaś cāmlapittādirogajit / | Context |
| ŚdhSaṃh, 2, 12, 273.2 |
| khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā // | Context |