| BhPr, 1, 8, 45.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
| BhPr, 2, 3, 105.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
| BhPr, 2, 3, 221.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājale / | Context |
| KaiNigh, 2, 123.1 |
| yavakṣāraḥ svarjikākhyaṣṭaṃkaṇastilanālajaḥ / | Context |
| RAdhy, 1, 409.2 |
| tilānāṃ palagadyāṇā viṃśatiśca guḍasya ca // | Context |
| RArṇ, 12, 119.1 |
| athātas tilatailena pācayecca dinatrayam / | Context |
| RArṇ, 12, 145.2 |
| tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā / | Context |
| RArṇ, 12, 243.2 |
| tilāṃśca taṇḍulāṃścaiva mantreṇānena sarṣapān / | Context |
| RArṇ, 12, 270.1 |
| uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet / | Context |
| RArṇ, 16, 54.1 |
| gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet / | Context |
| RArṇ, 17, 7.2 |
| rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Context |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Context |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Context |
| RArṇ, 17, 157.1 |
| ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet / | Context |
| RArṇ, 17, 159.1 |
| tilasarṣapacūrṇasya dve pale ca pradāpayet / | Context |
| RArṇ, 4, 42.1 |
| tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / | Context |
| RArṇ, 5, 30.2 |
| tilāpāmārgakadalī palāśaśigrumocikāḥ / | Context |
| RArṇ, 5, 34.3 |
| kusumbhakaṅguṇīnaktātilasarṣapajāni tu // | Context |
| RArṇ, 6, 15.1 |
| tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam / | Context |
| RArṇ, 6, 132.1 |
| athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ / | Context |
| RArṇ, 7, 48.1 |
| gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ / | Context |
| RArṇ, 7, 75.2 |
| tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ / | Context |
| RArṇ, 7, 93.1 |
| tilasarṣapagodhūmamāṣaniṣpāvacikkasam / | Context |
| RArṇ, 9, 10.2 |
| vāsā palāśaniculaṃ tilakāñcanamākṣikam // | Context |
| RArṇ, 9, 11.2 |
| dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // | Context |
| RCint, 3, 68.2 |
| vāsāpalāśaniculatilakāñcanamokṣakāḥ // | Context |
| RCint, 3, 69.2 |
| dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca // | Context |
| RCint, 3, 73.2 |
| atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Context |
| RCint, 3, 129.2 |
| tilaṃ vipācayettena kuryād bījādirañjanam // | Context |
| RCint, 3, 212.2 |
| kulatthānatasītailaṃ tilānmāṣānmasūrakān // | Context |
| RCint, 7, 29.1 |
| yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā / | Context |
| RCint, 7, 76.1 |
| tilataile pacedyāmaṃ yāmaṃ tattraiphale jale / | Context |
| RCint, 7, 78.1 |
| lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam / | Context |
| RCint, 8, 55.2 |
| tilakauraṇṭapatrāṇi guḍena bhakṣayedanu // | Context |
| RCint, 8, 236.2 |
| rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam // | Context |
| RCint, 8, 263.2 |
| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // | Context |
| RCūM, 10, 126.2 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam // | Context |
| RCūM, 11, 35.1 |
| svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā / | Context |
| RCūM, 14, 144.2 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Context |
| RCūM, 14, 171.2 |
| brahmabījājamodāgnibhallātatilasaṃyutam // | Context |
| RCūM, 9, 4.1 |
| palāśakadalīśigrutilāpāmārgamokṣakāḥ / | Context |
| RCūM, 9, 15.1 |
| tilātasīkusumbhānāṃ nimbasya karajasya ca / | Context |
| RHT, 10, 16.1 |
| tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca / | Context |
| RHT, 7, 4.1 |
| kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ / | Context |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |
| RMañj, 5, 67.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / | Context |
| RMañj, 6, 310.2 |
| rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam // | Context |
| RPSudh, 5, 132.1 |
| lohapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
| RRÅ, R.kh., 7, 4.1 |
| tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Context |
| RRÅ, R.kh., 7, 7.1 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ / | Context |
| RRÅ, R.kh., 7, 48.1 |
| lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam / | Context |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Context |
| RRÅ, R.kh., 9, 61.2 |
| kāṃsyāraghoṣapatrāṇi tilakalkena lepayet // | Context |
| RRÅ, V.kh., 1, 42.2 |
| tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak // | Context |
| RRÅ, V.kh., 10, 71.2 |
| vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam // | Context |
| RRÅ, V.kh., 10, 72.2 |
| pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam // | Context |
| RRÅ, V.kh., 13, 45.1 |
| tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam / | Context |
| RRÅ, V.kh., 13, 47.1 |
| lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ / | Context |
| RRÅ, V.kh., 19, 84.1 |
| meṣīmedaḥ pañcapalaṃ tilatailaṃ ca tatsamam / | Context |
| RRÅ, V.kh., 19, 86.1 |
| tilatailaṃ vipacyādau yāvatphenaṃ nivartate / | Context |
| RRÅ, V.kh., 19, 104.1 |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / | Context |
| RRÅ, V.kh., 19, 126.2 |
| tilatailaṃ kṣipet kiṃcil lohadaṇḍena tad dṛḍham // | Context |
| RRÅ, V.kh., 2, 4.1 |
| tilāpāmārgakadalīcitrakārdrakamūlakam / | Context |
| RRÅ, V.kh., 2, 48.2 |
| gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ // | Context |
| RRÅ, V.kh., 20, 110.2 |
| tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam // | Context |
| RRÅ, V.kh., 8, 122.1 |
| tatsattvaṃ tilatailaṃ ca samāṃśe piśite pacet / | Context |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Context |
| RRS, 10, 69.2 |
| tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam // | Context |
| RRS, 10, 72.1 |
| atasījaṃ mahākālīnimbajaṃ tilajaṃ tathā / | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 11, 126.2 |
| māṣaṃ masūraṃ niṣpāvaṃ kulatthaṃ sarṣapaṃ tilam // | Context |
| RRS, 2, 161.1 |
| kāntapātrasthitaṃ rātrau tilajaprativāpakam / | Context |
| RRS, 3, 74.1 |
| snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā / | Context |
| RRS, 5, 169.1 |
| śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam / | Context |
| RSK, 2, 49.1 |
| kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / | Context |
| ŚdhSaṃh, 2, 11, 74.2 |
| tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 68.2 |
| tilāmalakakalkena snāpayetsarpiṣāthavā // | Context |
| ŚdhSaṃh, 2, 12, 289.1 |
| kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |