BhPr, 1, 8, 45.1 |
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
BhPr, 2, 3, 105.1 |
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |
RAdhy, 1, 11.1 |
brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam / | Context |
RAdhy, 1, 89.2 |
annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā // | Context |
RAdhy, 1, 169.2 |
jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ // | Context |
RAdhy, 1, 170.1 |
tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam / | Context |
RAdhy, 1, 172.2 |
hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ // | Context |
RAdhy, 1, 276.1 |
atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam / | Context |
RAdhy, 1, 291.2 |
vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ // | Context |
RAdhy, 1, 294.2 |
kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ // | Context |
RAdhy, 1, 462.2 |
brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Context |
RAdhy, 1, 462.2 |
brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam // | Context |
RAdhy, 1, 476.1 |
bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Context |
RArṇ, 10, 25.1 |
rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Context |
RArṇ, 12, 361.2 |
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Context |
RArṇ, 15, 37.0 |
pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context |
RArṇ, 15, 37.0 |
pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Context |
RCint, 3, 213.1 |
kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet / | Context |
RCint, 3, 218.1 |
hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / | Context |
RCint, 8, 24.2 |
māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Context |
RCint, 8, 76.2 |
gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam // | Context |
RCint, 8, 82.2 |
jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet // | Context |
RCint, 8, 163.1 |
uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya / | Context |
RCūM, 14, 25.2 |
daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam / | Context |
RCūM, 14, 63.2 |
pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam // | Context |
RCūM, 14, 181.1 |
tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam / | Context |
RCūM, 14, 206.1 |
takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye / | Context |
RHT, 17, 2.1 |
annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Context |
RMañj, 2, 58.2 |
hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // | Context |
RMañj, 5, 67.1 |
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / | Context |
RMañj, 6, 21.2 |
bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // | Context |
RMañj, 6, 53.1 |
śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / | Context |
RMañj, 6, 74.2 |
vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // | Context |
RMañj, 6, 80.1 |
pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / | Context |
RMañj, 6, 85.2 |
śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Context |
RMañj, 6, 107.1 |
bhojanecchā yadā tasya jāyate rogiṇastadā / | Context |
RMañj, 6, 121.1 |
na cānnapāne parihāramasti na śītavātādhvani maithune ca / | Context |
RMañj, 6, 132.2 |
takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // | Context |
RMañj, 6, 141.2 |
pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Context |
RMañj, 6, 141.2 |
pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Context |
RMañj, 6, 171.1 |
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Context |
RMañj, 6, 176.2 |
kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // | Context |
RMañj, 6, 202.1 |
gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / | Context |
RMañj, 6, 251.2 |
pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // | Context |
RMañj, 6, 256.2 |
rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // | Context |
RMañj, 6, 294.2 |
godugdhadvipalenaiva madhurāhārasevinaḥ // | Context |
RMañj, 6, 340.2 |
dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Context |
RPSudh, 4, 113.2 |
śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context |
RPSudh, 6, 45.2 |
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // | Context |
RRÅ, R.kh., 9, 51.2 |
annabhūtam āyasādyaṃ sarvarogajvarāpaham // | Context |
RRÅ, R.kh., 9, 60.1 |
oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet / | Context |
RRÅ, V.kh., 19, 39.2 |
supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet // | Context |
RRÅ, V.kh., 19, 92.1 |
palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam / | Context |
RRÅ, V.kh., 19, 92.2 |
tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ // | Context |
RRÅ, V.kh., 20, 118.2 |
bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman // | Context |
RRS, 11, 125.1 |
gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi / | Context |
RRS, 11, 132.1 |
udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Context |
RRS, 3, 39.2 |
takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu // | Context |
RRS, 3, 136.2 |
gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Context |
RRS, 5, 214.1 |
tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam / | Context |
RSK, 2, 49.1 |
kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā / | Context |
ŚdhSaṃh, 2, 12, 65.2 |
tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam // | Context |
ŚdhSaṃh, 2, 12, 66.2 |
anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi // | Context |
ŚdhSaṃh, 2, 12, 67.2 |
sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane // | Context |
ŚdhSaṃh, 2, 12, 120.1 |
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Context |
ŚdhSaṃh, 2, 12, 266.1 |
godugdhadvipalenaiva madhurāhārasevakaḥ / | Context |
ŚdhSaṃh, 2, 12, 289.1 |
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā / | Context |