References

BhPr, 1, 8, 45.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context
BhPr, 2, 3, 105.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context
RAdhy, 1, 11.1
  brahmacaryaṃ tapaḥ kāryaṃ haviṣyānnasya bhojanam /Context
RAdhy, 1, 89.2
  annārthaṃ rasanā lolā niḥśaṅkaṃ saṃskṛtaḥ sadā //Context
RAdhy, 1, 169.2
  jīryate 'nnapathaṃ vaktraṃ sampratyūrdhvaṃ ca pāradaḥ //Context
RAdhy, 1, 170.1
  tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /Context
RAdhy, 1, 172.2
  hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //Context
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Context
RAdhy, 1, 291.2
  vidhīyante sukhenaiva hīrāś cānnapathā budhaiḥ //Context
RAdhy, 1, 294.2
  kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //Context
RAdhy, 1, 462.2
  brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam //Context
RAdhy, 1, 462.2
  brahmacaryaṃ bhuvi svāpaṃ haviṣyānnaṃ ca bhojanam //Context
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Context
RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Context
RArṇ, 12, 361.2
  bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //Context
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Context
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Context
RCint, 3, 213.1
  kapotān kāñjikaṃ caiva takrabhaktaṃ ca varjayet /Context
RCint, 3, 218.1
  hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /Context
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Context
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Context
RCint, 8, 82.2
  jīrṇamadyāni yuktāni bhojanaiḥ saha pāyayet //Context
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Context
RCūM, 14, 25.2
  daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /Context
RCūM, 14, 63.2
  pathyamatra pradātavyaṃ gotakraṃ bhaktasaṃyutam //Context
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Context
RCūM, 14, 206.1
  takraṃ bhaktaṃ tataḥ pathyaṃ dātavyaṃ rekaśāntaye /Context
RHT, 17, 2.1
  annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate /Context
RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Context
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Context
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Context
RMañj, 6, 53.1
  śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ /Context
RMañj, 6, 74.2
  vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam //Context
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Context
RMañj, 6, 85.2
  śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam //Context
RMañj, 6, 107.1
  bhojanecchā yadā tasya jāyate rogiṇastadā /Context
RMañj, 6, 121.1
  na cānnapāne parihāramasti na śītavātādhvani maithune ca /Context
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Context
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Context
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Context
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Context
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Context
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Context
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Context
RMañj, 6, 256.2
  rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ //Context
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Context
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ vā mudgayūṣakam //Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 6, 45.2
  bhojayettakrabhaktaṃ ca tṛtīye prahare khalu //Context
RRÅ, R.kh., 9, 51.2
  annabhūtam āyasādyaṃ sarvarogajvarāpaham //Context
RRÅ, R.kh., 9, 60.1
  oṃ amṛtena bhakṣyāya namaḥ anena manunā lauhaṃ bhakṣayet /Context
RRÅ, V.kh., 19, 39.2
  supakve cānnabhāṇḍe tu yavāgūvarjite kṣipet //Context
RRÅ, V.kh., 19, 92.1
  palatrayaṃ paced bhaktaṃ samyagrājānnataṇḍulam /Context
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Context
RRÅ, V.kh., 20, 118.2
  bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //Context
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Context
RRS, 11, 132.1
  udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /Context
RRS, 3, 39.2
  takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu //Context
RRS, 3, 136.2
  gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /Context
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Context
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Context
ŚdhSaṃh, 2, 12, 65.2
  tasyopari ghṛtānnaṃ ca bhuñjīta kavalatrayam //Context
ŚdhSaṃh, 2, 12, 66.2
  anamlamannaṃ saghṛtaṃ bhuñjīta madhuraṃ dadhi //Context
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Context
ŚdhSaṃh, 2, 12, 120.1
  dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /Context
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Context
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Context