| RAdhy, 1, 175.2 | 
	|   tataḥ koṭiguṇe jīrṇe śaṅkhavedhī bhavedrasaḥ // | Context | 
	| RAdhy, 1, 237.1 | 
	|   piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Context | 
	| RArṇ, 11, 110.2 | 
	|   samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam // | Context | 
	| RArṇ, 8, 71.2 | 
	|   dvātriṃśatsadguṇaṃ tāre vaṅge tāpyaṃ hataṃ vahet / | Context | 
	| RājNigh, 13, 201.2 | 
	|   tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // | Context | 
	| RCint, 2, 5.1 | 
	|   rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ / | Context | 
	| RCint, 2, 13.1 | 
	|   kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context | 
	| RCint, 2, 15.2 | 
	|   rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Context | 
	| RCint, 3, 121.2 | 
	|   taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Context | 
	| RCint, 3, 123.1 | 
	|   vaṅgābhraṃ vāhayettāre guṇāni dvādaśaiva tu / | Context | 
	| RCint, 3, 125.2 | 
	|   nāgābhraṃ vāhayeddhemni dvādaśaiva guṇāni ca / | Context | 
	| RCint, 3, 126.2 | 
	|   taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context | 
	| RCint, 3, 157.7 | 
	|   catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Context | 
	| RCint, 6, 86.1 | 
	|   vajrācchataguṇaṃ pāṇḍir niraṅgaṃ daśabhirguṇaiḥ / | Context | 
	| RCint, 8, 10.2 | 
	|   jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Context | 
	| RCūM, 10, 10.2 | 
	|   tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam // | Context | 
	| RCūM, 12, 43.2 | 
	|   pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context | 
	| RCūM, 14, 95.2 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context | 
	| RCūM, 16, 83.2 | 
	|   jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ // | Context | 
	| RCūM, 16, 92.1 | 
	|   sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context | 
	| RCūM, 16, 92.3 | 
	|   kāntajīrṇarasaś caivaṃ guṇaiḥ koṭiguṇaṃ bhavet // | Context | 
	| RCūM, 4, 51.1 | 
	|   svato lakṣaguṇāṃ haimīṃ śalākāṃ grasati dhruvam / | Context | 
	| RHT, 18, 31.1 | 
	|   yāvaccaturviṃśatiguṇaṃ bījavaraṃ rañjayettacca / | Context | 
	| RHT, 3, 12.2 | 
	|   aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // | Context | 
	| RHT, 5, 16.1 | 
	|   vyūḍho'tha gandhakāśmā śataguṇasaṃkhyaṃ tathottame hemni / | Context | 
	| RMañj, 5, 71.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // | Context | 
	| RPSudh, 4, 65.2 | 
	|   koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // | Context | 
	| RRÅ, R.kh., 9, 67.1 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam / | Context | 
	| RRÅ, V.kh., 12, 61.2 | 
	|   tadvallakṣaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 12, 68.2 | 
	|   yadā lakṣaguṇe jīrṇe tridhā sāryaṃ ca jārayet // | Context | 
	| RRÅ, V.kh., 15, 66.2 | 
	|   anena kramayogena jārayettaṃ kalāguṇam // | Context | 
	| RRÅ, V.kh., 16, 119.1 | 
	|   jīrṇe koṭiguṇe gandhe'pyevaṃ syāduttarottaram / | Context | 
	| RRÅ, V.kh., 18, 75.2 | 
	|   evaṃ rasaguṇe jīrṇe koṭivedhī bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 18, 110.2 | 
	|   arbudāṃśāt saptaguṇe śaṅkhavedhyaṣṭame guṇe // | Context | 
	| RRÅ, V.kh., 18, 111.2 | 
	|   trayodaśaguṇe jīrṇe sparśavedhī bhavedrasaḥ // | Context | 
	| RRÅ, V.kh., 18, 112.1 | 
	|   caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ / | Context | 
	| RRÅ, V.kh., 18, 113.2 | 
	|   evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Context | 
	| RRÅ, V.kh., 18, 120.2 | 
	|   tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context | 
	| RRÅ, V.kh., 18, 120.2 | 
	|   tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context | 
	| RRÅ, V.kh., 18, 120.2 | 
	|   tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context | 
	| RRÅ, V.kh., 6, 36.1 | 
	|   evaṃ viṃśaguṇaṃ yāvajjāryaṃ gandhaṃ susādhitam / | Context | 
	| RRÅ, V.kh., 9, 24.2 | 
	|   evaṃ viṃśaguṇaṃ yāvattāvatsvarṇaṃ ca jārayet // | Context | 
	| RRÅ, V.kh., 9, 67.2 | 
	|   ekaviṃśaguṇe jīrṇe sārayetsāraṇātrayam // | Context | 
	| RRS, 4, 47.2 | 
	|   pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Context | 
	| RRS, 5, 100.2 | 
	|   lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context | 
	| RRS, 5, 100.3 | 
	|   kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context | 
	| RRS, 5, 148.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇān / | Context | 
	| RSK, 2, 51.2 | 
	|   tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |