| RAdhy, 1, 457.2 |
| dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt // | Context |
| RArṇ, 1, 40.1 |
| bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 41.0 |
| kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam // | Context |
| RCint, 3, 220.1 |
| etāṃstu samayādbhadre na laṅghed rasabhakṣaṇe / | Context |
| RCint, 3, 225.1 |
| niṣiddhavarjaṃ matimānvicitrarasabhojanaṃ kuryāt / | Context |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context |
| RHT, 2, 2.2 |
| krāmaṇavedhau bhakṣaṇamaṣṭādaśadheti rasakarma // | Context |
| RPSudh, 1, 25.2 |
| sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / | Context |
| RPSudh, 1, 158.1 |
| atha sevanakaṃ karma pāradasya daśāṣṭamam / | Context |
| RPSudh, 1, 160.2 |
| tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // | Context |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Context |
| RRÅ, V.kh., 17, 73.2 |
| tenaivādbhutabhakṣaṇaṃ sukanakaṃ kṛtvātha vidvadvare deyaṃ dīnajane ca duḥkhavimukhaṃ kuryātsamastaṃ jagat // | Context |
| RRÅ, V.kh., 18, 140.1 |
| atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam / | Context |
| RSK, 2, 51.2 |
| tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam // | Context |
| RSK, 2, 65.2 |
| vṛntākaṃ ca karīraṃ ca tailaṃ cābhrakasevane // | Context |